संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
तत्पाथेयं श्राद्धं

धर्मसिंधु - तत्पाथेयं श्राद्धं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दाहादिनादारभ्यदशपिण्डादशदिनमध्येदर्भास्तीर्णभूमावमन्त्रकंदेयाः

क्षत्नियादीनांनवपिण्डानवदिनान्तंदशमपिण्डस्त्वाशौचान्त्यदिने

प्रथमेऽहनियोदेशोयश्चकर्तायच्चतण्डुलादिद्रव्यंयच्चोत्तरीयशिलापाकपात्नादितदेवदशाहान्तम्

एतदन्यतमव्यत्ययेयतोव्यत्ययस्ततः

पुनरावृत्तिःशिलाविपर्ययेपिघटस्फोटादेर्नावृतिरित्युक्तेलौंकिकशिलाग्राहणम्

तेनपिण्डदानतिलाञ्जल्यादिकस्यैवावृत्तिर्नदाहस्य केचिदाचार्यविपर्ययेप्यावृत्तिमाहुः

यत्नपुत्नादिमुख्यकर्तुरसान्निधानादमुख्याधिकारिणा

पिण्डदानक्रियारब्धातत्नमध्येपुत्नादिसन्निधानेप्यमुख्यकर्त्नेवदशाहान्ताक्रियासमापनीया

एकादशाहादिकंतुपुत्नादिमुख्येनैव

समन्त्रकदाहमात्नेऽन्येनकृतेतुपिण्डदानादिदशाहकृत्यंसन्निकृष्टमुख्येनैवकार्यमितिमिताक्षरादयः

अन्येतुसगोत्नोऽसगोत्नोवायःसमन्त्रकदाहकर्तासएवदशाहकत्यंकुर्यादित्याहुः

पत्न्याःकर्तृत्वे रजोदर्शनेजातेसातदन्तेकुर्यात् कर्तुरस्वास्थ्येन्येनसर्वाःक्रियाःपुनःकार्याः

पिण्डद्रव्येषुतण्डुलामुख्याः तदभावेफलमूलशाकतिलमिश्रसक्तवोपि

प्रेतश्राद्धेषुपितृशब्दस्वधाशब्दानुशब्दाःपुष्पधूपदीपदानादौमन्त्नाश्चनवाच्याःत्र्यहाशौचेपर्णशरदाहादौप्रथमेदिनेएकःपिण्डः

द्वितीयेचत्वारः तृतीयेपञ्चेतिक्रमोबोध्यः पुत्नेणवर्णशरदाहेकृतेतुतस्यदशाहाशौचान्तेनत्र्यहमध्येपिण्डसमाप्तिर्नकार्या

शिरस्त्वाद्येनपिण्डेनप्रेतस्यक्रियतेसदा । द्वितीयेनतुकर्णाक्षिनासिकाः तृतीयेनकण्ठस्कन्धभुजवक्षांसि

चतुर्थेननाभिलिङ्गगुदानि पञ्चमेनजानुजङ्घपादम् षष्ठेनमर्माणि सप्तमेननाड्यः

अष्टमेनदन्तलोमानि नवमेनवीर्यम् दशमेनतुपूर्णत्वंतृप्तताक्षुद्विपर्ययः ।

जलंदशाहमाकाशेस्थाप्यंक्षीरंचमृन्मये १ प्रेतात्नस्नाहीत्युदकम् इदंपिबेतिचक्षीरम्

इदंचकृताकृतम् ततःप्रेतोपकृतयेदशरात्नमखण्डितम् ।

कुर्यात्प्रदीपंतैलेनवारिपात्नंचमार्तिकम् भोज्याद्भोजनकालेतुभक्तमुष्टिंचनिर्वपेत् ।

नामगोत्नेणसंबुद्धयाधरित्र्यांपितृयज्ञवत् २ भूर्लोकात्प्रेतलोकंतुगन्तुंश्राद्धंसमाचरेत् ।

तत्पाथेयंहिभवतिमृतस्यमनुजस्यच ॥३॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP