संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम्

धर्मसिंधु - अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


श्रीविठ्ठलंनमस्कृत्यविघ्नकक्षहुताशनम् । अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम् ॥

तत्रान्त्यक्रियाधिकारिणःश्राद्धारम्भेएवोक्ताः

सर्वाभावेधर्मपुत्रःकार्यःतत्रपुत्राद्याधिकारिणापित्रादिकमासन्नमरणंदृष्ट्वासार्धाब्दादि

प्रायश्चित्तंमोक्षन्वादिदानानिचतेनकारणीयानिस्वयंवातमुद्दिश्यकर्तव्यानि

तत्नप्रायश्चित्तप्रयोगःप्रायश्चित्तप्रकरणेद्रष्टव्यः शक्तौसत्यांप्रायश्चित्तान्तेदशदानानिकार्याणि

तत्नगवामङ्गेंषुतिष्ठन्तिइतिगोदानमन्त्रःसर्वभूताश्रयाभूर्मिवराहेणसमुद्धृता ।

अनन्तसस्यफलदाअतःशान्तिंप्रयच्छमे इतिभूमेःमहर्षेर्गोत्नसंभूताःकाश्यपस्यतिलाःस्मृताः ।

तस्मादेषांप्रदानेनममपापंव्यपोहतु इतितिलानाम् हिरण्यगर्भगर्भस्थमितिहिरण्यस्य कामधेनुषुसंभूतंसर्वक्रतुषसंस्थितम् ।

देवानामाज्यमाहारमतःशान्तिंप्रयच्छमे इत्याज्यस्य शरणंसर्वलोकानांलज्जायारक्षणंपरम् ।

सुवेषधारिवस्त्रत्वमतः० इतिवस्त्रंदेयम् सर्वदेवमयंधान्यंसर्वोत्पत्तिकरंमहत् ।

प्राणिनांजीवनोपायमतःशान्तिंप्रयच्छमे इतिधान्यम् तथारसानांप्रवरःसदैवेक्षुरसोमतः ।

ममतस्मात्परांलक्ष्मींददस्वगुडसर्वदा इतिगुडः प्रीतिर्यतः पितृणांचाविष्णुशंकरयोःसदा ।

शिवनेत्नोद्भवंरुप्यमतः० इतिरजतम् यस्मादन्नरसाः सर्वेनोत्कृष्टालवणंविना ।

शंभोःप्रीतिकरंनित्यमतः० इतिलवणम् भूम्यादिप्रमाणानितुजननशान्तिप्रकरणेउक्तानि

प्रायश्चित्तादिकर्मसुविष्ण्वादिनामकीर्तनात्साङ्गता

प्रायश्चित्ताद्यसंभवेपिमरणकालेविष्णुशिवनामकीर्तनमात्नात्सर्वपापक्षयोमुक्तिश्चेतिसर्वपुराणादिसिद्धान्तः

तथाचश्रीभागवते यस्यावतारगुणकर्मविडम्बनानिनामानियेऽसुविगमेविवशागृणन्ति ।

तेनेकजन्मशमलंसहसैवावहित्वासंयान्त्यपावृतमृतंतमजंप्रपद्ये इत्यादि मुमूर्षुपितरंषुत्नोयदिदानंप्रदापयेत् ।

तद्विशिष्टंगयाश्राद्धादश्वमेधशतादपि १ तानिच तिलपात्रदानंऋणधेनुमोक्षधेनुपापधेनुवैतरणीधेनूत्क्रान्तिधेनुदानादीनि

व्यतीपातोथसंक्रान्तिस्तथैवग्रहणंरवेः । पुण्यकालास्तथासर्वेयदामृत्युरुपस्थितः आसन्नमृत्युनादेयागौःसवत्सातुपूर्ववत् ।

तदभावेतुगौरेवनरकोत्तारणायवै २ शुक्कपक्षेदिवाभूमौगङ्गायांचोत्तरायणे ।

धन्यास्तातमरिष्यन्तिहदयस्थेजनार्दने इत्यादिवचनात् इत्यादिवचनात् मुमूर्षोर्दानादौशक्त्यभावेपुत्नादिर्दद्यात् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP