संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अस्यनिषिद्धनक्षत्नादेरपवादः

धर्मसिंधु - अस्यनिषिद्धनक्षत्नादेरपवादः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अस्यनिषिद्धनक्षत्नादेरपवादः युगमन्वदिसंक्रान्तिदर्शेचप्रेतकर्मणि ।

पुनःसंस्कारादिकेपिनक्षत्नादिनशोधयेत् १ गुरुभार्गवयोर्मौढ्येपौषमासेमलिम्लुचे ।

नातीतःपितृमेधःस्याद्नयागोदावरींविना २ इतिपुनःसंस्कारकालः ॥

साग्निकस्यपर्णशरदाहेकृतेपश्वाद्देहलाभेपर्णशरदाहीयार्धदग्धकाष्ठैस्तंदहेत्

तादृशकाष्ठालाभेलौकिकाग्निनादग्ध्वातदस्थीनिमहाजलेक्षिपेत्

एवमन्येषांनिरग्नीनामापिपर्णशरदाहोत्तरंशरीरलाभेस्थिलाभेवायोज्यम्

अमृतंमृतमाकर्ण्यकृतंयस्यौर्ध्वदेहिकम् ।

प्रायश्चित्तमसौस्मार्तकृत्वाग्नीनादधीतच अत्रपुनःसंस्कारादिप्रकारःपूर्वार्धेउक्तः

आधानान्तेआयुष्मतेष्टिःअनाहिताग्नेस्तुचरुः

भर्तरिजीवत्येवमरणवार्ताश्रुत्वायदिस्त्रियासहगमनंकृतंतदातत्स्त्रीमरणमवेधमेव

ज्ञातमरणमेवहिसहगमनेनिमित्तं नतुमरणज्ञानमात्रम्

अतस्यस्याभार्यायाआत्मघातादिदोषप्रायश्चित्तं तत्पुत्रादिभिःकृत्वानारायणबलिपूर्वकमौर्ध्वदेहिकंकार्यम्

भर्तुस्तुदाहाद्यौर्ध्वदेहिककरणनिमित्तमुक्तपुनःसंस्कारादिकार्यम् ॥

क्कचिज्जीवतोप्यन्त्यकर्मविहितम् यथाप्रायश्चित्तानिच्छोःपतितस्यघटस्फोटे

तथाहिमहापातकेनोपपातकेनवा

पतितोयदिप्रायश्चित्तंनकरोतितदातंगुरुणांबान्धवानांराराज्ञश्चसमक्षमाहूयतत्पापंप्रकटीकृत्यतंपुनःपुनरुपादिशेत्

प्रायश्चित्तंकुरुस्वाचारंलभस्वेति सयद्येवमषिनाङ्गीकरोतितदारिक्तादिनिन्द्यतिथौसायाह्नेसपिण्डाबान्धवाश्चसंभूयदासी

हस्तेनानीतममेध्यकुत्सितजलादिपूर्णघटंसर्वतोदास्याद्यन्वारम्भंकुर्वन्तोदास्यादासस्यवा

वामपोदनन्युब्जंछिन्नाग्रदर्भेषुकारयित्वादासीसहितावदेयुरमुमनुदकंकरोमीतिनामग्रहणपूर्वकंप्राचीनावीतिनोमुक्तशिखाश्चसन्तः

ततोधिकारीकर्तादाहवर्ज्यतीवन्तमेवोद्दिश्यपिण्डोकदानादिप्रेतकार्याण्येकादशाहान्तानिनाम्नैवकुर्यात्

मिताक्षरायांप्रेतकार्योत्तरंघटनिनयनमुक्तम् एकाहमाशौचंसर्वेषाम्

यस्यघटस्फोटःकृतस्तेनसहसंभाषणस्पर्शादिसंसर्गोनकेनापिकार्यः

करणेपतिततुल्यता घटस्फोटप्रयोजनंतुपूर्वार्धान्तेउक्तम्

घटस्फोटनिश्चयोत्तरंघटस्फोटदिनात्प्राकपतितज्ञातीनांधर्मकार्येष्वनधिकारइतिकश्चित्त् ॥

कृतघटस्फोटस्यपुंसोनुतापेतत्पापप्रायश्चित्तान्तेसंग्रहविधिरुच्यते तत्रादौशुद्धिपरीक्षा

कृतपायश्चित्तोज्ञातिसमक्षंगोभ्यस्तृणभारंदद्यात् गोभिस्तृणेभक्षितेशुद्धिः

भक्षणाभावेपुजनः प्रायश्चित्तंचरेत् एतंनिश्चितसंशुद्धौसमानेयुर्नवंघटम् ।

हैमंवामृन्मयंवापिपवित्रजलपूरितम् १ ततःसपिण्डास्तंघटंसंस्पृश्याभिमन्त्र्यतज्जलैः

पावमानीभिरापोहिष्ठेत्यादिभिस्तरत्समन्दीभिश्चपापिनमभिषिच्यतेनसहसर्वेस्त्रात्वातंजलघटमस्मैदद्युः

सचशान्ताद्यौःशान्तापृथिवीशान्तंविश्वमन्तरिक्षंयोरोचनस्तंमिहगृहह्णामीतियजुर्भिस्तंघटंगृह्णीयात्

ततस्तदुदुकंतेनैवसाकंसर्वेपिबेयुःततःसकूश्माण्डमन्त्रैराज्यहोमंकृत्वासुवर्णगांचदद्यात्

ततस्तस्यजातकर्मादिव्रतबन्धांताविवाहान्तावासंस्काराःकार्याःएवंकृतेशुद्धेनतेनसंभोजनादिव्यवहारंकुर्यात्

एवमुपपातकेदापातकेचकृतघटस्फोटस्यशुद्धिर्ज्ञेया इतिसंक्षेपतःकृतघटस्फोटशुद्धिः ॥

वन्देश्रीमदनन्ताभिधगुरुचरणौसतांमताचरणौ । जननीमथान्नपूर्णासंपूर्णासद्भुणैर्वन्द्याम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP