संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
नारायणबल्यादिप्रकार

धर्मसिंधु - नारायणबल्यादिप्रकार

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथौर्ध्वदेहिकारम्भोपयोगिनारायणबल्यादिप्रकारउच्यते तत्रदुर्मरणेष्वात्मघातेजलादिभिः

प्रमादमरणेपतितादिमरणेचपूर्वोक्तव्यवस्थयामुकगोत्नस्यामुकशर्मणोमुकदोषनाशार्थमौर्ध्वदेहिकेसंप्रदानत्वयोग्यतासि-

द्धयर्थममुकप्रायश्चित्तममुकदानंवाकरिष्यइत्यादिसंकल्पपूर्वकंतत्तत्प्रायश्चित्तंदानंचकार्यम् अशक्तौदानमेबकार्यम्

ततोऽमुकगोत्नामुकशर्मणोमुकदुर्मरणदोषनाशार्थमौर्ध्वदेहिकप्रदानत्वयोग्यतासिद्धयर्थनारायणबलिंकरिष्यइतिसंकल्प्य

पूर्वार्धोक्तसंततिफलककाम्यनारायणबलिवत्सर्वकुर्यात् एतत्तुवर्षान्तेकरणपक्षे

सद्यःकरणपक्षेतुपूर्वोक्तद्विगुणप्रायश्चित्तंसंकल्प्यशुक्लैकादश्यादिकालमनपेक्ष्यैवसमनन्तरोक्तसंकल्पंकृत्वाविधिनास्थापि-

तेकलशद्वयेहेमप्रतिमयोर्विष्णुंवैवस्वतंयमंचावाह्यपुरुषमूक्तेनयमायसोममितिचक्रमेणषोडशोपचारैः

संपूज्यतत्पूर्वभागेरेखायांदक्षिणाग्रकुशानास्तीर्यशुन्धन्तांविष्णुरुप्यमुकप्रेतइतिदशस्थाने

ष्वपोनिनीयमधुघृततिलामिश्रानोदनपिण्डान्दशामुकगोत्रामुकशर्मन्प्रेतविष्णुदैवतायंतेपिण्डइतिदक्षिणसंस्थानप्राचीनावीतीत्यादिपैतृकधर्मेणदद्यात्

गन्धादिभिरभ्यर्च्य प्रवाहणान्तंकृत्वानद्यांक्षिपेत् श्वःसद्योवापूर्वस्थापितंविष्णुमभ्यर्च्यैकविप्रेविप्रालाभेदर्भबटौवा

पादक्षालनादितृप्तिप्रश्नान्तंविष्णुरुपप्रेतावाहनपूर्वकंकृत्वविप्रसमीपेतूष्णींरेखाःकृत्वा दर्भास्तरणेअपोनिनयनंचकृत्वा

दर्भेषुसव्येनविष्णवेब्रह्मणेशिवायचसपरिवाराययमायचेतिचतुर्भ्यः पिण्डचतुष्टयंदत्वापसव्येन

विष्णुरुपिप्रेतामुकगोत्रनामायंतेपिण्डइत्येकंपञ्चमंपिण्डंदत्वातथैवाभ्यर्च्य

प्रवाहणान्तेविप्राचान्ततादिश्राद्धशेषसमापनान्तेप्रेतबुद्धयाविप्रायवस्त्राभरणादिदत्वाविप्रेणप्रेतायतिलाज्जलिंदापयेत्

अमुकगोत्नायामुकशर्मणेविष्णुरुपिणेप्रेतायायंतिलतोयाज्जलिरितिमन्त्रेण विप्रालाभे स्वयंदद्यात् ततोविप्रान्वाचयेत्

अनेननारायणबलिकर्मणाभगवान्विष्णुरिमममुकंप्रेतंशुद्धमपापमर्हकरोत्वितिकाम्यपयोगेचास्मिन्प्रयोगेचसंकल्पेनाम-गोत्नोच्चारेचविशेषः

स्पष्टएव पूर्वत्नकाश्यपगोत्नदेवदत्तप्रेतेत्याद्युच्चारः

अत्नतुगोत्रनामज्ञानसत्वाद्दुर्मरणेनमृतस्ययन्नामगोत्नंतदेवोच्चारयेदितिसंकल्पेविशेषेपिहेतुःस्पष्टएवेति

इतिदुर्मरणेऔर्ध्वदेहिकाधिकारार्थनारायणबलेःप्रयोगः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP