संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
पित्रादिमरणेआशौचनं

धर्मसिंधु - पित्रादिमरणेआशौचनं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथब्रह्मचारिणापितृमातृमातामहादीनामन्याधिकार्यभावेदाहाद्यन्त्यकर्मकार्यम्

तदाकर्माङ्गदशाहमस्पृश्यत्वलक्षणमाशौचंचकार्यम् तदापितेषामाशौचिनामन्नंब्रह्मचारिणानभोक्तव्यम्

आशौचिस्पृष्टतयावासश्चनकार्यः तदुभयकरणेप्रायश्चित्तंपुनरुपनयनंच

ब्रह्मचारिणापूर्वोक्तपित्रादिभिन्नानांदाहाद्यन्त्यकर्मकरणे कृच्छ्रत्रयप्रायश्चित्तं

पुनरुपनयनंचाशौचान्तेकार्यम् पित्रादेर्दाहमात्रकरणे एकाहमाशौचंकार्यम्

अत्रसर्वत्रब्रह्मचारिणःसंध्याग्निकार्यादिकर्मलोपोन

ब्रह्मचारिभिन्नस्यापिदाहादिनिमित्तकसंसर्गाशौचेब्रह्मयज्ञादिनित्यकर्मलोपोनेत्युक्तम्

तत्रदेवपूजावैश्वदेवादिकमन्येनकारणीयम् स्वयंकर्तुयोग्यंतुस्वेनैवकार्यम्

ब्रह्मचारिणःपित्राद्यन्त्यकर्माकरणेतुपित्रादिमरणेआशौचनं

समावर्तनोत्तरपूर्वमृतानांपित्रादिसपिण्डानांत्रिरात्रमाशौचंकार्यम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP