संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
आचार्यमृतेत्रिरात्रम्

धर्मसिंधु - आचार्यमृतेत्रिरात्रम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


ग्रामान्तरेमृतेपक्षिणी उपनीयवेदाध्यापक आचार्यः स्मार्तकर्मनिर्वाहकोप्याचार्यः

आचार्यभार्यासुतयोर्मरणे एकाहः मन्त्रोपदेशकगुरुमरणेत्रिरात्र ग्रामान्तरेपक्षिणी

शास्त्राध्यापकोव्याकरणज्योतिःशास्त्राद्यङ्गाध्यापकश्चानूचानसंज्ञकस्तन्मरणे एकाहः

सकलवेदाध्यापकगुरुमरणेपक्षिणी वेदैकदेशाध्यापक उपाध्यायस्तन्मरणे एकाहः

शिष्यस्योपनीयाध्यापितस्यमृतौत्रिरात्रम् निवृत्ताध्ययनस्यमृतौपक्षिणी

परोपनितस्यबहुकालमध्यापितस्यमरणे एकाहः सहाध्यायिमृतौपक्षिणी

ऋत्विज्यनिवृत्तर्त्विक्कर्मणीमृतेत्रिरात्रम् ग्रामान्तरेपक्षिणी कर्मनिवृत्तौग्रामान्तरे

एकाहः एकग्रामेपक्षिणी एवंयाज्यमरणोपि

सार्थवेदाध्यायीश्रौतस्मार्तकर्मनिश्ठश्चश्रोत्रियस्तयोर्मरणेमैत्रीगृहानन्तर्यादिसंबन्धेत्रिरात्रम्

एकतरसंबन्धेपक्षिणी संबन्धाभावे एकाहः सवर्णमित्रमरणे एकाहः

यतिमरणेसर्वसपिण्डानांस्नानमात्रम स्वगृहेउदासीनासपिण्डमरणे एकाहः

स्वाधितिष्ठतस्वगृहे असपिण्डमरणेत्र्यहम् आशौचप्रयोजकसंबन्धिनिस्वगृहेमृतेत्रिरात्रम्

ग्रामाधिपदेशाधिपादेर्मृतौसज्योतिः दिवामरणेरात्रौस्नानाच्छुद्धिः

रात्रिमरणेदिवाशुद्धिरितिसज्योतिःपदार्थः पक्षिणीपदार्थस्तुदिवामरणेसदिवसः

सारात्रिर्द्वितीयादिवसेनक्षत्रदर्शनपर्यन्तमिति आगामिवर्तमानाहर्द्वययुतामध्यगता रात्रिः

रात्रिमरणेसारात्रिस्तदुत्तरमहोरात्रिश्चेतिपक्षिणी

केचित्तुरात्रिमरणेपिमरणादिनाद्वितीयदिनस्थनक्षत्रपर्यन्तमेवपक्षिणीपदार्थइत्याहुः

एवमतिक्रान्तेविषयदिवारात्रौवामरणज्ञानानुसारेणपक्षिणीव्यवस्थायोज्या ॥

आचार्यमातुलदीनांत्रिरात्राद्याशौचमन्यस्मिन्नत्यकर्मकररिज्ञेयम् शिश्यादीनामन्त्यकर्मकर्तृत्वेतुदशाहाद्येव ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP