संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथतीर्थयात्राविधिः

धर्मसिंधु - अथतीर्थयात्राविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथतीर्थयात्राविधिः तीर्थयात्रांचिकीर्षुःप्राग्विधायोपोषणंगृहे । पारणाहेघृतश्राद्धंवृद्धिधर्मयुतंचरेत्

तथाचषट्‌दैवतंनवदैवतंद्वादशदैवतंवाबहुसर्पिर्युतेनान्नेनश्राद्धंकुर्यात्

निवेदनकालेइदंघृतंसान्नंदत्तंदास्यमानंचेत्यादिवदेत्

गणेशंविप्रान्साधूंश्चशक्त्यासंपूज्ययात्रासंकल्पंकृत्वाश्राद्धशेषेणपारणांकृत्वाव्रजेदितिकेचित्

अन्येतुश्राद्धान्तेयात्रासंकल्पंकृत्वाश्राद्धशेषघृतमात्रमादायग्रामान्तरंक्रोशन्यूनंगत्वातत्र

श्राद्धशेषघृतसहितान्नान्तरेणपारणामित्याहुः श्रीपरमेश्वरप्रीतिकामः

पितृमुक्तिकामोवाऽमुकप्रायश्चितार्थवामुकतीर्थयात्राकरिष्येइतियात्रासंकल्पऊह्यः

उपवासात्पूर्वमुण्डनंकार्यमिति केचित् अन्येतुप्रायश्चितार्थयात्रायामेवमुण्डनमित्याहुः

एवंगयोद्देश्यकयात्रायामपिमुण्डनविकल्पः उद्यतस्तुगयांगन्तुश्राद्धंकृत्वाघृताधिकम् ।

विधायकार्पटीवेषंग्रामंकृत्वाप्रदक्षिणम् १ ततःप्रतिदिनंगच्छेत्प्रतिग्रहविवर्जित ।

यश्चान्यंकारयेच्छक्त्यातीर्थयात्रानरेश्वरः २ स्वकीयद्रव्ययानाभ्यांतस्यपुण्यंचतुर्गुणम् ।

यात्रामध्येआशौचेरजोदोषेवाशुद्धिपर्यन्तंस्थित्वातदन्तेगच्छेत् विषममार्गेतुनदोषः ॥

संकल्पितयात्रामध्येतीर्थान्तरप्राप्तौश्राद्धादिकंकार्यमेव

वाणिज्यार्थगतेनापिमुण्डनोपवासादिकार्यम् कार्यान्तरप्रसंगेनतीर्थगमनेर्धफलम्

वाणिज्यार्थगमनेपादफलम् मार्गेद्विभोजनादिकरणेछत्रोपानहसेवनेचपादोनम् यानमारुह्यनमनेऽर्धम्

अनुषङ्गेणतीर्थप्राप्तौतीर्थस्नानात्स्नानजंफलंनतीर्थयात्राफलम् मार्गेतरानदीप्राप्तौस्नानादिपरपारतः ।

अर्वागेवसरस्वत्याएषमार्गगतोविधिः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP