संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथतीर्थश्राद्धम्

धर्मसिंधु - अथतीर्थश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथतीर्थश्राद्धम् तत्रगङ्गादितीर्थप्राप्तावर्घ्यावाहनद्विजाङ्गुष्ठनिवेशनतृप्तिप्रशन्विकिरविसर्जनद्ग्बन्धवर्ज्यसकृन्महालयवतसर्वपितृगणोद्देशेनधूरिलोचनसंज्ञकविश्वेदेवसहितंतीर्थश्राद्धंकुर्यात्

अग्नौकरणंकृताकृतम् करणपक्षेतीर्थजलसमीपेश्राद्धंचेत्तदाप्राकृतमन्त्रयुतंतीर्थजलेकार्यम् अन्यथाहस्तादौ

पिण्डानांतीर्थेपक्षेपएवप्रतिपत्तिः अत्रतीर्थवासिनएवविप्राविगुणाअपिमुख्याः तदभावेऽन्ये

अत्रश्राद्धीयेदेशेऽन्नादिद्रव्येचकाकश्वादिभिर्दष्टेऽपिनदोषः तीर्थश्राद्धाङ्गतर्पणंदर्शवत्पूर्वकार्यम्

देशकालौसंकीर्त्यसर्वपितृगणमुच्चार्यएतेषाममुकतीर्थप्राप्तिनिमित्तकंतीर्थश्राद्धंसपिण्डंसदैवसद्यःकरिष्येइतिसंकल्पः

धूरिलोचनविश्वेदेवादिसर्वसकृन्महालयवत् तीर्थयात्रायांसाग्नेःसपत्नीकस्यैवाधिकारः निरग्निकस्यत्वपत्नीकस्यापि

स्त्रियाःस्नानदानतीर्थयात्रानामस्मरणादिकंपुत्राद्यनुमत्यैव सधवायायात्रादिकंपत्यासहैव ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP