संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपक्वान्नश्राद्धविधिः

धर्मसिंधु - अथपक्वान्नश्राद्धविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रयेषुसंक्रान्तियुगमन्वादिषुवृद्ध्युत्तरकालिकदर्शादिषुवापिण्डदानंनिषिद्धंतत्रसर्वत्रसांकल्पिकविधिः

यश्चपिण्डदानादिबहुविस्तृतंश्राद्धमनुष्ठातुमशक्तःसोपिसांकल्पिकंकुर्यात् तद्यथा

अमुकंश्राद्धसांकल्पिकविधिनान्नेनहविषाकरिष्ये

इतिसंकल्प्यतृतीयक्षणदानान्तंपूर्ववत्कृत्वार्घ्यदानसमन्त्रकावाहनंचवर्जयेत्

देवानावाहयामीतिपितृनावाहयामीत्येवावाह्यगन्धादिपूजनादिभस्ममर्यादान्तेऽग्नौकरणंवर्जयित्वा

परिवेषणादिसंपन्नवचनान्तेउत्तरापोशनंविकिरपिण्डदानवर्जमक्षय्यवचनान्तंकृत्वा

स्वधांवाचयिष्येस्वधोच्यतामितिवाक्यरहितंसर्वपूर्ववत्समापयेत् इतिसांकल्पिकप्रयोगः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP