संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथनित्यश्राद्धम्

धर्मसिंधु - अथनित्यश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथनित्यश्राद्धम् वार्षिकादिश्राद्धदिनेश्राद्धात्पश्चात्तेनैवपाकेनपाकान्तरेण वा

नित्यश्राद्धंकार्यम् नित्यश्राद्धीयसर्वदेवतानांप्रथमश्राद्धेप्रवेशेप्रसङ्गसिद्धिरेव

तथाचदर्शादिषुमहालयान्वष्टकादिषुनित्यश्राद्धलोपएव

एतच्चदेवहीनंदर्शवत्षडदैवतंद्वावेकंवाविप्रनिमन्त्र्यदेशकालान्ननियमहीनंपुनर्भोजनब्रह्मचर्यादिकर्तृभोक्तृनियमरहितं

यादृशतादृशेनैवानिषिद्धान्नेनदिवैवरात्रौ प्रहरपर्यन्तंवाकार्यम् स्वस्याशक्तौपुत्रादिना सुतकेदर्शाद्विवल्लोपः

वृद्धयुत्तरंमण्डपोत्थानावधिसपिण्डैर्नकार्यम् नित्यवैश्वदेवान्तर्गतापितृयज्ञोत्तरंमनुष्ययज्ञात्प्रागेवभाति

तत्रदर्शवतषट्‌पितृन्देवहीनानुच्चार्यनित्यश्राद्धंकरिष्येइति

शिष्यादिश्चेद्यजमानस्यपितृपितामहेत्याद्युच्चार्यसंकल्पयेत् पितृणामिदमासनमित्यासनं

नित्यश्राद्धेक्षणःक्रियतामितिक्षणः पूर्वोच्चारिताःपितरःअयंवोगन्ध

इत्येवगन्धादिभिर्विप्रमभ्यर्च्यवर्तुलेचतुरस्रेवामण्डलेपात्रेऽन्नंपरिविष्यपृथ्वीतेपात्रमित्यादिब्रह्मार्पणान्तंदर्शवत्

भोजनान्तेदक्षिणांदत्वानमस्कारेणविसर्जयेत् ॥

विप्रस्यान्नादेर्वाऽभावेयथाशत्तयन्नमुद्धृत्यषोढाविभज्यास्मत्पितृ

पितामहेत्यादिचतुर्थ्यतषड्‌देवताउच्चार्येमन्नंस्वधानममेतित्यजेत्

तदन्नंविप्रायगोभ्योवादेयंजलादौवात्याज्यम्

अन्नत्यागस्यापिलोपेआर्चन्नत्रमरुतइतिऋचोदशवारंजपेत् इतिनित्यश्राद्धविधिः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP