संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथश्राद्धदिनेवैश्वदेवनिर्णयः

धर्मसिंधु - अथश्राद्धदिनेवैश्वदेवनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथश्राद्धदिनेवैश्वदेवनिर्णयः तत्रतावच्छ्रौताग्निमतांबह्वृचानांश्राद्धात्पूर्वपृथकपाकेनवैश्वदेवः

स्मार्ताग्निमतांनिरग्निकानांचबह्वृचानांश्राद्धान्तएवश्राद्धशेषेणपपृथकपाकेनवा

कातीयानांतुस्मार्तश्रौताग्निमतांश्राद्धीयपाकेनपूर्वमेव निरग्निकानामन्तेश्राद्धशेषेणपृथकपाकेनवा

तैत्तिरीयाणांतुसाग्निकानांसर्वत्रादौवैश्वदेवः पञ्चमहायज्ञास्त्वन्ते अन्येषामादावन्तेवेतिविकल्पः

तैत्तिरीयाणामेववैश्वदेवात्पञ्चयज्ञाभिन्नाः सर्वशाखिनांवृद्धिश्राद्धेपाकेनक्रियमाणेपुर्वमेववैश्वदेवः

बह्वृचानामन्तेवापूर्ववा आमादिनावृद्धिश्राद्धेसर्वेषंपूर्वमन्तेवेतिभाति नित्यश्राद्धेपूर्वमेव

एकादशाहाद्येकोद्दिष्टेषु साग्निरनग्निश्चसर्वोपिश्राद्धशेषंद्विजाधीनंकृत्वापाकान्तरेणैववैश्वदेवादिकुर्यात ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP