संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अग्नौकरण

धर्मसिंधु - अग्नौकरण

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अग्नौकरणशेषयुतसर्वान्नेनमधुसर्पिस्तिलमिश्रेणपिण्डान्पत्न्याकारयित्वारेखायांपराचीनपाणिनापितृतीर्थेनपित्रादइभ्योदद्यात्

एतत्तेऽस्मत्पितर्यथानामगोत्ररूपयेचत्वामत्रानुपित्रेअमुकनामगोत्ररूपायायंपिण्डः

स्वधानमस्तेभ्यश्चगयायांश्रीरुद्रपअददेत्तमस्त्वित्यादिनत्रैरूहेण अत्रकेषांचित्पिण्डपात्रावनेजनंपात्रन्युब्जीकरणंच

केचित्पिण्डेषुमाषान्नंवर्जयन्ति ततोलेपभाक्‍तृप्तयेहस्तलेपंपिण्डदर्भमूलेषुनिमृज्यात्रपितरोमादयध्वंथाभागमावृषायध्वमिति

पिण्डान्सकृदनुमन्त्र्यअसव्यपार्श्वेनोदङ्गवृत्ययथाशक्तिप्राणान्नियम्यपर्यावृत्याममिदन्तपितरतितथैवानुमन्त्र्यसव्येन

पिण्डशेषमाघ्रायाचम्यान्यपवित्रेधृत्वापसव्येनशुन्धन्तामित्यादियथासूत्रजलनिनयनंपूर्ववत्कुर्यात्

अत्रभुक्तशेषान्नाभावेद्रव्यान्तरेनपिण्डदानंकार्यम् कपित्थबिल्वकुक्कुटाण्डामलकबदराणांमध्येशक्तितोन्यतप्रमाणाःपिण्डाः

केचित्पार्वणपिण्डत्रयेयथोत्तरंप्रमाणाधिक्यमाहुः तथाहस्तलेपाभावेपिदर्भेषुहस्तंनिमृज्यादेवेतिमेधातिथिः

एकोद्दिष्टश्राद्धेषुदर्भलेपोनेतिसुमन्तुः अत्रनीवीविस्त्रस्याभ्यञ्जनादीतिकेचित् पिण्डपूजनान्तेउपस्थानात्प्राकनीवीविस्त्रंसइतिसागरे ॥

अथास्मत्पितरमुकनामगोत्ररूपाभ्यङ्क्ष्वेतियथालिङ्गमन्त्रावृत्यापिंडेषुतैलंघृतंवाम्यञ्जनंदर्भैर्दत्वातथैवाङ्क्ष्वेतिकज्जलंदद्यात्

आपस्तम्बानामादावज्जनंतोभ्यञ्जनम् एतद्वःपितरोवास

इतिमन्त्रंप्रतिपिण्डंपठन्‌वासोद्शांवात्रिगुणसूत्रंवाप्रतिपिण्डेदद्यादितिहेमाद्रिः

सकृन्मन्त्रंपठन्सकृदेवद्यादित्यन्ये कातीयैस्तुमन्त्रेणंप्रतिपिण्डंनामगोत्राद्युच्चार्यत्रिगुणंसूत्रंदेयम् ततः

कशिपूपबर्हणेनिवेद्यास्मत्पितृभ्य इतिचतुर्थ्याक्षतगन्धपुष्पधूपदीपसर्वप्रकारकनैवेद्यताम्बूलदक्षिनादिभिः

पिण्डपूजांसव्येनापसव्येनापसव्येनवाकुर्यात् यत्किंचित्पच्यतेभक्ष्यंभोज्यमन्नमगर्हितम् ।

अनिवेद्यनभोक्तव्यंपिण्डमूलेकथंचन १ ततोनमोवःपितर

इषेत्यादिमन्त्रैःपिण्डानुपस्थायोत्तानहस्तेनपरेतनइतिमन्त्रेणसकृदुक्तेनयुगपत्प्रवाहयेत् ॥

ततोदक्षिणाग्निहोमपक्षेऽग्नेतमद्याश्वमित्यग्निसमीपमागत्यदन्तरिक्षमितिमन्त्रेणगार्हपत्योपस्थानम्

औपासनेहोमपक्षेगार्हपत्यपदरहिततन्मन्त्रेणोपस्थानम् इदंबह्वृचानामेव पाणिहोमेतुतेषामपिनास्त्येव

वीरंमेदत्तपितरइतिमन्त्रेणमध्यममेकपिण्डंपार्वणद्वयेमध्यपिण्डद्वयमन्वष्टक्यादौमध्यपिण्डत्रयमादायपत्न्यैदद्यात्

पत्नीआधत्तपितर इतिमन्त्रेणसकृत्पठितेनैवपिण्डमेकमनेकंवाप्राशयेत्

आपस्तम्बस्त्वपांत्वौषधीनांरसंप्राशयामिभूतकृतंगर्भधत्स्वेतिमध्यपिण्डंपत्न्यैप्रयच्छति

प्राशनमन्त्रःसएव यथेहपुरुषोअसदितिपाठमात्रंभिद्यते इत्थमेवकातीयानाम् इदंभार्यायाः

पिण्डप्राशनंप्रजाकामत्वएव केचिन्नित्यमाहुः भार्यानेकत्वेपिण्डंविभज्यप्रतिपत्निमन्त्रेणप्राशयेत्

पार्वणद्वयेपिण्डद्वयंद्वाभ्यांदेयम् पत्नीबहुत्वेगुणतोवयसाचयोग्यायैपिण्डोदेयः बव्हीनांयोग्यत्वे

एकस्मिनदर्शे एकस्यैअन्यस्मिन्नपरस्यैइति पत्नीरुग्णान्यदेशस्थागुर्विणीसूतिकापिवा ।

तदातंजीर्णवृषषभश्छागोवाभोक्तुमर्हति १ इतरौजलेक्षिपेत् पुत्रादिकामनाभावेक्षिपेदग्नौजलेपिवा ।

पिण्डांस्तुगोजविप्रेभ्योवायसेभ्यःप्रदापयेत् १ तीर्थश्राद्धेसदापिण्डान्क्षिपेत्तीर्थेसमाहितः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP