संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
ततोमौनिनोमुखशब्दं

धर्मसिंधु - ततोमौनिनोमुखशब्दं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ततोमौनिनोमुखशब्दंचापल्यंवर्जयन्तःसशेषंभुञ्जीरन् दधिक्षीरघृतपायसानितुनिःशेषम

आपोशनकरेविप्रेसंकल्पाच्छिद्रभाषणात् । निराशाःपितरोयान्ति आपोशनंदक्षिणभागेकार्यनतुवामभागे

पुनरापूर्यापोशनंसुरापानसमम् आपोशनमकृत्वान्नंमर्दयेन्नैवकर्हिचित् ।

विप्रैर्बलिदानंनकार्यम् केचिदाज्येनकुर्वन्ति तन्न पायसाज्यमाशान्नैर्बलिदाननिषेधात्

विप्राश्चवामकरेणान्नंनस्पृशेयुर्नपदाभाजनंस्पृशेयुः संपादितमेववस्तुकरादिनायाचेयुर्नासंपादितम्

अन्नगुणदोषान्नकीर्तयेयुः कर्ताचानिषिधान्नंभोक्तुः

पितुश्चात्मनश्चप्रियंप्रयच्छनतत्तदन्नमाधुर्यादिगुणकिर्तनेनप्ररोचयन्ददामीत्यचितं

यच्छन्भुञ्जामानपश्यन्हविर्गुणानपृच्छन्दैन्याश्रुपातक्रोधादिकमकुर्वनजलंपाययनशनैर्भोजयेत

उच्छिष्टाःपितरोयान्तिपृच्छतोलवणादिकम् ॥

अथसव्येनैवसव्याह्रतिगायत्रीत्रिर्क्त्वापौरुषंसूक्तंकृणुष्वपाजोरकाहोहणमित्याद्यारक्षोघ्नीःपित्रुलिङ्गकान

इन्द्रेशसोमसूक्तपावमानीसूक्तानिअप्रतिरथसंज्ञमाशुःशिशानसूक्तमविष्णुब्रह्मरुद्रार्कस्तोत्रादिकंभोक्तृविप्रानश्रावयेत्

असंभवेगायत्रीजपंकुर्यात् विणावंशध्वनिचापिविप्रेभ्यःसन्निवेदयेत् ।

मण्डलब्राह्मणंपाठ्यंनाचिकेतत्रयंतथा १ त्रिमधुत्रिसुपर्णचपावमानयजूषिच ।

आशुःशिशानसूक्तंच अग्नयेकव्यवाहनम् २ प्रौढपादोबहिःकक्षोबहिर्जान्करोपिवा ।

अङ्गुष्ठेनविनाऽश्र्नातिमुखशब्देन वापुनः ३ पीतावशिष्टतोयानिपुनरुद्धत्यवापिबेत ।

खादितार्धपुनःखदेन्मोदकादिफलादिकम् ४ मुखेनवाधमेदन्नंनिष्ठीवेद्भाजनेपिच ।

इत्थमश्चन्द्विजःश्राद्धंहत्वागच्छत्यधोगतिम् ५ श्राद्धपङ्क्तौतुभुञ्जानोब्राह्मणोब्राह्मणंस्पृशेत् ।

तदन्नमत्यजन्भुक्त्वागायत्र्यष्टशतंजपेत् ६

पात्रेविप्रान्तरोच्छिष्टसंसर्गेतन्निरस्तहस्तंप्रक्षाल्यभुवास्नात्वाद्विशतंजपेत्

उच्छिष्टभोजनेसहस्त्रंजपेत् भुञ्जानेषुतुविप्रेषुप्रमादात्स्रवतेगुदम् ।

पादकृच्छ्रंततःकृत्वाअन्यंविप्र नियोजयेत ॥

N/A

References : N/A
Last Updated : June 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP