संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथमन्त्राचमनम

धर्मसिंधु - अथमन्त्राचमनम

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमन्त्राचमनम सूर्यश्चेतिमन्त्रस्ययाज्ञवल्क्य उपनिषदऋषिः सुर्यमामन्युमन्युपतयोरात्रिश्चदेवताः

प्रकृतिश्छन्दः आचमनेविनियोगः सूर्यश्चमामन्युश्चमन्युपतयश्चमन्युकृतेभ्यः । पापेभ्योरक्षन्ताम ।

यद्रात्र्यापापमकार्षम । मनसावाचाहस्ताभ्याम । पदभ्यामुदेरणशिश्ना । रात्रिस्तदवलुम्पतु ।

यत्किंचदुरितंमयि । इदमहंमाममृतयोनौ । सुर्येज्योतिषिजुहोमिस्वाहा ।

इतिजलं पिबेत आचम्य आपोहिष्ठेतिनवऋचस्याम्बरीषः सिन्धुद्वीप आपोगायत्री पञ्चमीवर्धमाना सप्तमीप्रतिष्ठा ।

अन्त्येद्वेअनुष्टुभौ मार्जनेविनियोगः प्रणवेनव्याह्रतिभिर्गायत्र्याप्रणवान्तया ।

आपोहिष्ठेतिसूक्तेन मार्जनंचचतुर्थकम १ ऋगन्तेर्धऋचान्त्वापादान्तेवापिमार्जयेत ।

गायत्रीशिरसाचान्तेमार्जयित्वाघमर्षणम २ ऋतंचेतितृचस्यमाधुच्छन्दसोघमर्षणोभाववृत्तमनुष्टुप अघमर्षणेविनि०

दक्षिणहस्तेजलंकृत्वाऋतंचेतिऋकत्रयंद्रपदेतिऋचंवाजप्त्वादक्षिणनासयापापपुरुषंनिरस्यतज्जल्म्नावलोक्यवामभागेक्षितौक्षिपेत

आचम्य गायत्र्याविश्वामित्रःसवितागायत्री श्रीसूर्यायार्घ्यदानेवि० प्रणवव्याह्रतिपूर्वयागायत्र्यातिष्ठन्सूर्योमुखः

जलाञ्जलिंत्रिःक्षिपेत कालातिक्रमेप्रायश्चित्तर्थचतुर्थकम्‍ असावादित्योब्रह्मेतिप्रदक्षिणंभ्रमनजलंसिञ्चेत

अर्घ्याञ्जलौतर्जन्यङ्गुष्ठयोगोनकार्यः इदमर्घ्यदानंप्रधानमित्येके अङ्गमितिपरे ।

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP