संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथविषघटीशांतिः

धर्मसिंधु - अथविषघटीशांतिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रकौस्तुभेतिथिवारनक्षत्राणांविषनाड्यउक्तास्तथापिज्योतिर्ग्रन्थेषुनक्षत्रविषघटिनामेवमहादोषत्वेनोक्तेर्नक्षत्रंविषघटीष्वेव

जननेउक्तशान्तिः कार्या तिथ्यादिविषघटीनामुपदोषत्वाद्रुद्राभिषेकादिकंकार्यम् विषघटीलक्षणं कौस्तुभादौज्ञेयम्

विषनाडीषुसंजातः पितृमातृधनात्मनाम् । नाशकृद्विषशस्त्रास्त्रैः क्रूरलग्नेऽशकेपिच १

एतद्विषनाडीषुशिशुजननसूचितारिष्टेत्यादिसंकल्पः एककुम्भेप्रतिमाचतुष्टयेरुद्रयमाग्निमृत्युदेवताः

कद्रुद्राययमायसोममग्निर्मुर्धापरंमृत्योरितिमन्त्रैःसंपूजयेत् ग्रहान्वाहानान्ते रुद्रयमाग्निमृत्यून्समिच्चरुघृतत्लाहुतिभिः

प्रतिदैवतंप्रतिद्रव्यमश्टोत्तरशतसंख्याभिःशेषेणेत्यादि गृहसिद्धान्नस्यहोमः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP