संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
इतिज्येष्ठाशान्तिसंक्षेपः

धर्मसिंधु - इतिज्येष्ठाशान्तिसंक्षेपः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


द्वादशाहेशान्त्युक्तशुभदिनेवागोप्रसवशान्तिकृत्वाऽस्यशिशोर्ज्येष्ठर्क्षजननसूचितसर्वारिष्टपरिहारद्वारेत्यादि

संकल्प्यमध्यकलशेसुवर्णप्रतिमायांशचीसहितमैरावतारुढमिन्द्रंलोकपालांश्चावाह्यरक्तवस्त्रद्वयशष्कुलीनैवेद्यसहितषोडशोपचारैः पूजयेत्

तस्यचतुर्दिक्षुकुम्भचतुष्टयंतत्पूर्वमध्यभागेशतच्छिद्रंचनिधायपूर्णपात्रयुतेषुफलादौवरुणावाहनपूजनादि

अन्वाधानेग्रहान्वाधानान्ते इन्द्रंपलाशसमिदाज्यचरुद्रव्यैःप्रतिद्रव्यमष्टोत्तरशतसंख्यया इन्द्रायेन्दोमरुत्व

इतिमन्त्रेणप्रजापतिमष्टोत्तरशततिलाहुतिभिः समस्तव्याह्रुतिमंत्रे शेषेणस्विष्टकृतमित्यादि

अष्टोत्तरशतंब्राह्मणान्भोजयेत् इतिज्येष्ठाशान्तिसंक्षेपः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP