संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
शुभदिननिर्णयः

धर्मसिंधु - शुभदिननिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तद्यथा शुक्लादितस्तिथिः सैकावारयुक्ताब्धिशेषिता ।

खेगुणेभुविवासोग्नेद्वर्यैकयोः स्यादधोदवि १ भूमावग्निः

शुभःहोमाहुतिः सूर्यभतस्त्रिभंत्रिभंगण्यंमुहुस्तत्रचचन्द्रभावधि ।

सूर्यज्ञशुक्रार्कजचन्द्रभूमिजाजीवस्तमः केतुरसत्यसन्मुखे १

संस्कारनित्यकर्मसुनिमित्ताव्यवहितनैमित्तिकेषुरोगातुरेचवह्निचक्रादिकंनापेक्षितम्

अग्नेःस्थापनवेलायांपूर्णहुत्यामथापिवा । आहूतिर्वह्निवासश्चविलोक्यौशान्तिकर्मणि ॥१॥

त्र्युत्तरारोहिणीश्रवाधनिष्ठाशततारकापुनर्वसुस्वातीमघाश्विनीहस्तपुष्यानुराधारेवतीनक्षत्रेषुगुरुशुक्रास्तमलमासरहितेशुभवारतिथ्यादौ

शान्तिःकार्या निमित्ताव्यवहितनैमित्तिकेरोगशान्तौचअस्तादिविचारणानास्ति इतिप्रसंगात्सर्वशान्तुपयोगिशुभदिननिर्णयः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP