संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
पुत्रार्थपुत्रकामेष्टिः

धर्मसिंधु - पुत्रार्थपुत्रकामेष्टिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकन्यानामेवोत्पत्तौपुत्रार्थपुत्रकामेष्टिः ऋतुकालात्षष्ठेदिनेसभार्यः कृताभ्यङ्गःप्राणानायम्यदेशकालौसंकीर्त्य

पुत्रकामःपुत्रकामेष्टिंकरिष्येइति संकल्प्यस्वस्तिवाचनादिनान्दीश्राद्धान्तेऽग्निंप्रतिष्ठाप्य चक्षुषीआज्येनात्रप्रधानं

अग्निंपञ्चवारंवरुणंपञ्चवारंविष्णुंपृथ्वी विष्णुंसोमसूर्यासावित्रीपायसेन शेषणेस्विष्टकृतमित्यादि

निर्वापकालेतूष्णींषष्टिमुष्टीनिरूप्यतथैवप्रोक्ष्य श्वेतवत्सश्वेतगोःक्षीरेणचरुंपक्त्वाज्यभागान्ते

आतेगर्भइतिअग्निरैतुइतिसूक्तद्वस्य हिरण्यगर्भऋषिः क्रमेणाग्नीवरुणौदेवते अनुष्टुप्‌जगत्यौछन्दसी पायसचरुहोमेविनि० ॥

ॐ आतेगर्भोयोनिमैतुपुमान्बाणइवेषुधिम् । आवीरोजायतांपुत्रस्तेदशमास्यःस्वाहा ।

अग्नयइदं० १ करोमितेप्राजापत्यमागर्भोयोनिमैतुते । अनूनःपुत्रोजायतामश्लोणोपिशाचधीतःस्वाहा ।

अग्नय० २ पुमांस्तेपुत्रोनारीतंपुमाननुजायताम् । तानिभद्राणिबीजान्यूषभाजनयन्तुनौस्वाहा ।

अग्न० ३ यानिभद्राणिबीजान्यृषभाजनयन्तिनः । तैस्त्वंपुत्रान्विन्दस्वसाप्रसूर्धेनुकाभव स्वाहा ।

अग्न० ४ कामः समृद्ध्यतांमह्यमाराजितमेवमे । यंकामंकामयेदेवतंमे वायो समर्धयस्वाहा ।

अग्न० ५ अग्निरैतुप्रथमोदेवतानांसोस्यैप्रजांमुञ्चतुमृत्युपाशात् ।

तदयंराजावरुनोनुमन्यतांयथेयंस्त्रीपौत्रमघन्नरोदात्स्वाहा ।

वरुणायेदं० १ इमामग्निस्त्रायतांगार्हपत्यःप्रजामस्यैनयतुदीर्घमायुः ।

अशून्योपस्थाजीवतामस्तुमातापौत्रमानन्दमभिप्रबुध्यतामियंस्वाहा ।

वरु० २ मातेगृहेनिशिघोषउत्थादन्यत्रत्वद्रुदन्त्यःसंविशन्तु

मात्वंबिकेश्युरआवधिष्ठाजीवपत्नीपतिलोकेविराजपश्यन्तीप्रजासुमनस्यमाना स्वाहा० ।

वरु० ३ अप्रजस्तांपौत्रमृत्युंपाप्मानमुतवाघम् ।

शीर्ष्णःस्त्रजमिवोन्मुच्यद्विषद्भ्यःप्रतिमुञ्चामिपाशंस्वाहा । वरुणा० ४ देवकृतंब्राह्मणंकल्पमानंतेनहन्मियोनिषदः पिशाचान् ।

क्रव्यादोमृत्युनधरान्पातयामिदीर्घमायुस्तवजीवन्तुपुत्राः स्वाहा । वरु० ५

नेजमेषेतितिसृणांविष्नुस्त्वष्टागर्भकर्ताविष्णुपृथ्वीविष्नवोनुष्टप् ।

नेजमेष० विष्णव० १ यथेयंपृथ्वी० पृथिव्याइ० २ विष्णोःश्रेष्ठेन० विष्णव० ३ सोमोधेनुं राहूगणोगौतमःसोमस्त्रिष्टुप् ।

सोमोधेनुं० सोमायेदं० १ तांपूषन्‌सूर्यासावित्रीसूर्यासावित्रीत्रिष्टुप् पायसचरुहोमेवि० तांपूषञ्छिव० सूर्यासावित्र्याइदं० १

इतिपञ्चदशाहुतीर्हुत्वास्विष्टकृद्धोमंकृत्वा दंपती अपश्यंत्वेतिद्वयोः प्रजावान्प्राजापत्यःप्रजापतिस्त्रिष्टुप्

हुतशेषचरुप्राशनेविनियोगः अपश्यंत्वेतिद्वाभ्यांप्राश्य पिशंगभृष्टिमित्यस्यदैवोदासिःपारुच्छेपइंद्रोगायत्री

नाभ्यालंभनेवि० पिषंगभृष्टि० इतिदंपतीनाभ्यालंभनंकुर्यातां यजमानः

प्रायश्चित्तदिहोमशेषंसमाप्यविप्रेभ्योगांसुवर्णादिदक्षिनांचदत्त्वारात्रौदंपतीदर्भास्तरणेशयीयातां इतिपुत्रकामेष्टिप्रयोगः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP