संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
नान्दीश्राद्धेपिण्डदानं

धर्मसिंधु - नान्दीश्राद्धेपिण्डदानं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


नान्दीश्राद्धेपिण्डदानंकुलधर्मानुसारेणवैकल्पिकम् पिण्डेषुदधिमधुव्बदरद्राक्षामलकमिश्रणम्

दक्षिणायांद्राक्षामलकानि प्रथमान्तेनसंकल्पः सर्वत्रोच्चारेसंबन्धनामगोत्रंवर्जयेत्

मालतीमल्लिकाकेतकीकमलानांमालादेयानतुरक्तपुष्पाणाम् कुंकुमचन्दनाद्यलंकृताःसर्वे

नान्दीश्राद्धारम्भेपाकान्तरेणवैश्वदेवःसाग्निकानग्निकैःसर्वशाखिभिःकार्यःद्वयोर्द्वयोर्विप्रयोर्युगपन्निमन्त्रणम्

भवद्भ्यांक्षणःक्रियतामोतथाप्राप्नुतांभवन्तौप्राप्नुवावेत्युक्तिः शन्नोदेवीप्यनुमन्त्र्य यवानेवक्षिपेत् यवोसिसोमदेवत्योगोसवेदेवनिर्मितः ।

प्रत्नवद्भिःप्रत्तःपुष्ट्यानान्दीमुखान्पितृनिमांल्लोकान्प्रीणयाहिनःस्वाहानइतिपित्र्येमन्त्रः

द्विर्द्विर्गन्धादिदानम् पाणिहोमोग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेति अत्रश्राद्धे

नापसव्यंनतिलाःनचपितृतीर्थेनदानम् पावमानीःशंवतीःशकुनिसूक्तंस्वस्तिसुक्तंचश्रावयेत्

मधुवाताइतितृचस्थानेउपास्मैगायेतिपञ्चर्चः अक्षंनमीमदंतेतिच तृप्तिप्रश्नस्थानेसम्पन्नमिति दैवेरुचितमितिप्रश्नः

पुर्वाग्रेषुकुशेषुदूर्वासुवाएकस्यद्वौद्वौपिण्डौ अक्षय्यस्थानेनान्दीमुखाः पितरः प्रीयन्तां स्वधावाचनस्थानेनान्दीमुखान्

पितृन् वाचयिष्येइत्यादि नस्वधांप्रयुञ्जीत त्यमूषुबाजिनेतिविप्रविसर्जनम् केचिन्नान्दीश्राद्धान्तेवैश्वदेवोबहवृचानामित्याहुः

नात्रश्राद्धांगतर्पणम् अत्राहिताग्निनापिण्डदानकार्यम् पितृर्मात्रादिवर्गत्रयोद्देशेनश्राद्धेपितुर्मातापितामहीचेवतथैवप्रपितामहीत्यादिश्लोकपाठः

द्वारलोपपक्षेयत्पार्वणलोपस्तत्पार्वणविषयकश्लोकैकदेशलोपः केवलमातृपार्वणेदेवानकार्याः एताभवन्तुसुप्रीताइत्यूहःकार्यः

सांकल्पविधिनासंक्षिप्तनान्दीश्राद्धप्रयोगः प्रयोगरत्नादौद्रष्टव्यः इतिनान्दीश्राद्धविचारः

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP