संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथगर्भाधानकालः

धर्मसिंधु - अथगर्भाधानकालः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगर्भाधानकालः ।

चतुर्थीषष्ठीचतुर्दश्यष्टमीपञ्चदशीरहिताःतिथयःप्रशस्ताः चन्द्रबुधगुरुशुक्रवाराःशुभाः

मूलमघारेवतीज्येष्ठानक्षत्राणिवर्ज्यनि भरणीकृत्तिकार्द्राश्लेषापूर्वात्रयविशाखामध्यमानि

शेषाणिशुभानि सर्वेकार्येषुगोचरेचन्द्रबलमावश्यकम् तद्यथा चन्द्रोन्नमधनं सौख्यरोगंकार्यक्षतिंश्रियम् ।

स्त्रियंमृत्युनृपभयसुखमाथव्ययक्रमात् १ स्थानेषुद्वादशस्वेतज्जन्मराशेःप्रयच्छति ।

शुक्लपक्षेशशीश्रेष्ठोद्विपञ्चनवमेष्वपि २ अनेकभार्यस्यऋतुयौगपद्मेविवाहक्रमेणऋतुप्राप्तिक्रमेणवागर्भाधानम्

ऋतावप्यगमनदोषापवादः व्याधितोबन्धनस्थोवप्रवासेष्वथपर्वसु ।

वृद्धांवंध्यामसद्‌वृत्तांमृतापत्यामपुष्पिणीम् १ कन्यासूबहुपुत्रांचअगच्छन्नैवदोषभाक् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP