संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथविकृतिकालः

धर्मसिंधु - अथविकृतिकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तास्त्रिविधाः नित्याआग्रयणचातुर्मास्याद्याः नैमित्तिक्योजातेष्ट्यादयः काम्याःसौर्यादयः एताःपुरुषार्थाः

एवंक्रत्वङ्गभूता अपिद्विविधाः नित्यानैमित्तिकाश्च तत्रविकृतिषुसद्यःकालत्वद्व्यहकालत्वयोर्विकल्पः

एवंपर्वणिशुक्लपक्षगतदेवनक्षत्रेषुवाकर्तव्याइतिविकल्पः तत्रपर्वणि करणपक्षे अपराह्नादिसंधौसंधिदिने

सद्यःकालांद्वयहकालांवाविकृतिंकृत्वा प्रकृतेरन्बाधानम् मध्याह्नेपूर्वाह्णेवासंधौसंधिदिनेप्रकृतिंसमाप्यसद्यःकालैवविकृतिः

कार्याकृत्तिकादीनिविशाखान्तानिचतुर्दशनक्षत्राणिदेवनक्षतराणीत्युच्यन्ते आग्रयणेविशेषोद्वितीयपरिच्छेदेवक्ष्यते

अन्वारम्भणीयेष्टिश्चतुर्दश्यांकार्या इतिविकृतिसामान्यनिर्णयोद्देशः॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP