संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथाष्टमीनिर्णयः

धर्मसिंधु - अथाष्टमीनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

व्रतमात्रेऽष्टमीशुक्लपक्शेपरा कृष्णपक्षेपूर्वा मीलितशिवशक्त्योरुत्सवेकृष्णापिपरा बुधाष्टमीशुक्लपक्षेप्रातः

कालमारभ्यापराह्णपर्यन्तंयद्दिनेमुहूर्तमात्रोपिबुधवासरयोगःसाग्राह्या सायाह्नकालेचैत्रमासेश्रावणादिमासचतुष्टयेकृष्णपक्षेचनग्राह्या

सर्वकृष्णाष्टमीषुकालभैरवोद्देशेनकेचिदुपवसन्तितत्रमार्गशीर्षकृष्णाष्टभ्यां भैरवजयन्तीत्वत्तद्वन्निर्णयौचित्येनमध्याह्नव्यापिनीग्राह्या

दिनद्वयेमध्याह्नव्याप्तौपूर्वैव प्रदोषव्यापिनीतिकौस्तुभे अतउभयदिनेप्रदोषव्याप्तौद्विविधवाक्याविरोधायपरैव

पूर्वत्रप्रदोषव्याप्तिरेवपरत्रमध्याह्नेएवतदाबहुशिष्टाचारानुरोधात्प्रदोषगापूर्वैव

यत्तुअर्कपर्वद्वयेरात्रौचतुर्दश्यष्टमीदिवेतिवचनाद्दिवाभोजननिषेधमात्रपरिपालनंनतुकिंचितद्रंतत्रनिषेधस्तुनिवृत्यात्माकालमात्रमपेक्षतैति

वचनाद्बोजनकालव्यापिनीमष्टमीत्यक्त्वानवम्यांसप्तम्यांवाभोक्तव्यमितिभाति युक्तमयुक्तंवासद्भिर्विचारणीयम् ।

इत्यष्टमीनिर्णयश्चतुर्दशोद्देशः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP