संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथचतुर्थीनिर्णयः

धर्मसिंधु - अथचतुर्थीनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

चतुर्थीगनेशव्रतारिक्तोपवासकार्येपञ्चमीयुताग्राह्या गौरीविनायकव्रतयोस्तुमध्याह्नव्यापिनीग्राह्या

परदिनएवमध्याह्नव्यापिनीचेत्परैव दिनद्वयेमध्याह्नव्यापित्वेदिनद्वयेमध्याह्नव्याप्त्यभावेसाम्येनवैषम्येनवैकदेशव्याप्तौचपूर्वैव

तृतीयायोगप्राशस्त्यात् नागव्रतेतुपूर्वदिनएवमध्याह्नव्यापिनीचपूर्वैव उभयदिनमध्याह्नव्याप्त्यादिपक्षचतुष्टयेपञ्चमीयुतैवग्राह्या

संकष्टचतुर्थीतुचन्द्रोदयव्यापिनीग्राह्या परदिनेचन्द्रोदयव्याप्तौपरैव

उभयदिनेचन्द्रोदयव्यापित्वेतृतीयायुतैवग्राह्या दिनद्वयेचन्द्रोदयव्याप्त्यभावे परैव ।

इतिचतुर्थीनिर्णयोदशमउद्देशः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP