संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथतृतीयानिर्णयः

धर्मसिंधु - अथतृतीयानिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तृतीयारम्भाव्रतेपूर्वविद्धाग्राह्या रम्भाव्यतिरिक्तव्रतेषु

त्रिमुहूर्तद्वितीयाविद्धापूर्वात्यक्त्वापरदिनेत्रिमुहुर्तव्यापिनीग्राह्यापूर्वदिनेत्रिमुहूर्तन्यूनद्वितीयावेधेपरदिनेत्रिमुहूर्तव्याप्त्यभावेपूर्वाग्राह्या

पूर्वदिनेत्रिमुहूर्तद्वितीयावेधेपरदिनेत्रिमुहूर्तन्यूनापिग्राह्या गौरीव्रतेतु कलाकाष्ठादिपरिमितस्वल्पद्वितीयायुक्तापिनिषिद्धा

परदिनेकलाकाष्ठादिपरिमितास्वल्पापितृतीयापरिग्राह्या यदातुदिनक्षयवशात्परदिनेस्वल्पापिचतुर्थीयुतातृतीयानलभ्यते

पूर्वदिनेचद्वितीयाविद्धतदार्द्वितीयाविद्धैवग्राह्या यदाच दिनवृद्धिवशात्पूर्वदिमेषष्ठिघटिकातृतीयापरदिनेचघटिकादिशेषवती

तदापूर्वाशुद्धाषष्ठिघटिकामपित्यक्त्वाचतुर्थीयुतैवगौरीव्रतेग्राह्या ।

इतितृतीयानिर्णयोनवमः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP