संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
गुरुशुक्रास्तेवर्ज्यानि

धर्मसिंधु - गुरुशुक्रास्तेवर्ज्यानि

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गुरुशुक्रास्तादौसिंहस्थेगुरौचवर्ज्यादियन्मलमासेवर्ज्यमुक्तंतद्‌गुरुशुक्तास्तबाल्यवार्धकेष्वपिज्ञेयम् तत्रास्तात्प्राक्‌सप्ताहंवार्धकमुदयानन्तरंसप्ताहंबाल्यमिति-

मध्यमःपक्षः पञ्चदशाहपञ्चाहत्र्यहादिपक्षाआपदनापदादिविषयतयादेशविशेषपरतयाचयोज्य अयंवर्ज्यावर्ज्यनिर्णयसिंहस्थेगुरावपिज्ञेयाःतत्रविषेषउच्यते कर्णवेधचौलमौञ्जीबन्धविवाहदेवयात्राव्रतवास्तुकर्मदेवप्रतिष्ठासंन्यासाविशेषतो वर्ज्या इति ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP