संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथमलमासः

धर्मसिंधु - अथमलमासः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमलमासः सद्विविधः अधिमासः क्षयमासश्च संक्रान्तिरहितोमासोऽधिमासः संक्रांतिद्वययुक्तोमासः क्षयमासः

पूर्वाधिमासादुत्तरोधिमासस्त्रिंशत्तममासमारभ्याष्टसुनवसुवामासेष्वन्यतमोभवति

क्षयमासस्तुएकचत्वारिंशदधिकशतसंख्यैर्वर्षैरेकोनविंशतिसंख्यैर्वावर्षैर्भवति नत्वधिकमासवदल्पकालेन

क्षयमासः कार्तिकमार्गशीर्षपौषेष्वन्यतमोभवतिनेतरःयस्मिन्वर्षे क्षयमासस्त स्मिन्वर्षेऽधिकमासद्वयम्

क्षयमासात्पूर्वमेकोऽधिमासःक्षयमासानंतरमेकोऽधिमास इति

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP