संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
द्वादशः सर्गः - गीतम् २४

गीतगोविन्दम् - द्वादशः सर्गः - गीतम् २४

गीतगोविन्दम्

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।

मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।

निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥१॥

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।

त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥२॥

नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।

मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥३॥

भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।

जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥४॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।

विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥५॥

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।

रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥६॥

सरसघने जघने मम शम्बरदारणवारणकन्दरे ।

मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥७॥

श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।

हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥८॥

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो- र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।

कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा- विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥७१॥

यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।

तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥७२॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।

पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥७३॥

इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥

इति गीतगोविन्दं समाप्तम् ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP