संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
द्वादशः सर्गः - गीतम् २३

गीतगोविन्दम् - द्वादशः सर्गः - गीतम् २३

गीतगोविन्दम्


सुप्रीतपीताम्बरः

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर- स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।

सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव- प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥६८॥

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।

तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥

क्षणमधुना नारायणमनुगतमनुसर राधिके ॥१॥

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।

क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥२॥

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।

विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥३॥

प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।

मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥४॥

अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।

त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥५॥

शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।

श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥६॥

मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।

मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥७॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।

जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥८॥

मारङ्के रतिकेलिसंकुलरणारम्भे तया साहस- प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।

निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥६९॥

अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।

निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥७०॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP