संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
पञ्चमः सर्गः - गीतम् १०

गीतगोविन्दम् - पञ्चमः सर्गः - गीतम् १०

गीतगोविन्दम्

साकांक्षपुण्डरीकाक्षः

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥३१॥

वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥

तव विरहे वनमाली सखि सीदति ॥१॥

दहतो शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥२॥

ध्वनति मधुपसमूहे श्रवणमपिददाति । मनसि वलितविरहे निशि निशि रुजमुपयति ॥३॥

वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥४॥

भणति कविजयदेवे विरहिविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥५॥

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय- स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।

ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमात्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥३२॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP