संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
प्रथमः सर्गः - गीतम् २

गीतगोविन्दम् - प्रथमः सर्गः - गीतम् २

गीतगोविन्दम्

श्रितकमलाकुचमण्डल धृतकुण्डल ए । कलितललितवनमाल जय जयदेव हरे ॥१॥

दिनमणीमण्दलमण्डन भवखण्डन ए । मुनिजनमानसहंस जय जयदेव हरे ॥२॥

कालियविषधरगञ्जन जनरञ्जन ए । यदुकुलनलिनदिनेश जय जयदेव हरे ॥३॥

मधुमुरनरकविनाशन गरुडासन ए । सुरकुलकेलिनिदान जय जयदेव हरे ॥४॥

अमलकमलदललोचन भवमोचन् ए । त्रिभुवनभवननिधान जय जयदेव हरे ॥५॥

जनकसुताकृतभूषण जितदूषण ए । समरशमितदशखण्ठ जय जयदेव हरे ॥६॥

अभिनवजलधरसुन्दर धृतमन्दर ए । श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥७॥

श्रीजयदेवकवेरिदं कुरुते मुदम् ए । मङ्गलमुज्ज्वलगीतं जय जयदेव हरे ॥८॥

पद्मापयोधरतटीपरिरम्भलग्न- काश्मीरमुद्रितमुरो मधुसूदनस्य ।

व्यक्तानुरागमिव खेलदनङ्गखेद- स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥६॥

वसन्ते वासन्तीकुसुमसुकुमारैरवयवै- र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।

अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥७॥॥

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP