संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
अकारणायाखिलकारणाय नमो महा...

विश्वमूर्त्यष्टकम् - अकारणायाखिलकारणाय नमो महा...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

अकारणायाखिलकारणाय नमो महाकारणकारणाय ॥
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥१॥
नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ॥
वेदान्तवेद्याय नमो नमस्ते कृता० ॥२॥
नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ॥
ब्रह्मण्यदेवाय नमो नमस्ते कृता० ॥३॥
कालाय कालानलसन्निभाग हिरण्यगर्भाय नमो नमस्ते ॥
हालाहलादाय सदा नमस्ते कृता० ॥४॥
विरञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते ॥
सूक्ष्मातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं० ॥५॥
अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे ॥
नमोस्तु ते भक्तविपद्धराय कृतागसं० ॥६॥
सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलांतकाय ॥
समस्त तेजोनिधये नमस्ते कृतागसं० ॥७॥
यज्ञाय यज्ञादिपलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते ॥
नमो महानन्दमयाय नित्यं कृतागसं मामव० ॥८॥
इति स्तुतो महाएवो दक्षं प्राह कृताञ्जलिम् ॥
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं ध्रुवम् ॥६॥
अन्यच्च श्रृणु भो दक्ष यच्च किञ्चिद्‌ब्रवीम्यहम् ॥
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥१०॥
ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् ॥
निष्कल्मषा भविष्यन्ति सापराधा अपि ध्रुवम् ॥११॥
इति दक्षकृतं विश्वमूर्त्यष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : July 21, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP