विवेकचूडामणीः - श्लोक संग्रह ५०१-५५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


उपाधिरायाति स एव गच्छति

स एव कर्माणि करोति भुङ्क्ते ।

स एव जीर्यन् म्रियते सदाहं

कुलाद्रिवन्निश्चल एव संस्थितः ॥५०१॥

न मे प्रवृत्तिर्न च मे निवृत्तिः

सदैकरूपस्य निरंशकस्य ।

एकात्मको यो निविडो निरन्तरो

व्योमेव पूर्णः स कथं नु चेष्टते ॥५०२॥

पुण्यानि पापानि निरिन्द्रियस्य

निश्चेतसो निर्विकृतेर्निराकृतेः ।

कुतो ममाखण्डसुखानुभूतेः

ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥५०३॥

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा ।

न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥५०४॥

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् ।

अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥५०५॥

रवेर्यथा कर्मणि साक्षिभावो

वह्नेर्यथा दाहनियामकत्वम् ।

रज्जोर्यथाऽऽरोपितवस्तुसङ्गः

तथैव कूटस्थचिदात्मनो मे ॥५०६॥

कर्तापि वा कारयितापि नाहं

भोक्तापि वा भोजयितापि नाहम् ।

द्रष्टापि वा दर्शयितापि नाहं

सोऽहं स्वयंज्योतिरनीदृगात्मा ॥५०७॥

चलत्युपाधौ प्रतिबिम्बलौल्य-

मौपाधिकं मूढधियो नयन्ति ।

स्वबिम्बभूतं रविवद्विनिष्क्रियं

कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥५०८॥

जले वापि स्थले वापि लुठत्वेष जडात्मकः ।

नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥५०९॥

कर्तृत्वभोक्तृत्वखलत्वमत्तता-

जडत्वबद्धत्वविमुक्ततादयः ।

बुद्धेर्विकल्पा न तु सन्ति वस्तुतः

स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥५१०॥

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।

किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति ॥५११॥

अव्यक्तादिस्थूलपर्यन्तमेतत्

विश्वं यत्राभासमात्रं प्रतीतम् ।

व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं

ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१२॥

सर्वाधारं सर्ववस्तुप्रकाशं

सर्वाकारं सर्वगं सर्वशून्यम् ।

नित्यं शुद्धं निश्चलं निर्विकल्पं

ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥

यत्प्रत्यस्ताशेषमायाविशेषं

प्रत्यग्रूपं प्रत्ययागम्यमानम् ।

सत्यज्ञानानन्तमानन्दरूपं

ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१४॥

निष्क्रियोऽस्म्यविकारोऽस्मि

निष्कलोऽस्मि निराकृतिः ।

निर्विकल्पोऽस्मि नित्योऽस्मि

निरालम्बोऽस्मि निर्द्वयः ॥५१५॥

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।

केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः ॥५१६॥

स्वाराज्यसाम्राज्यविभूतिरेषा

भवत्कृपाश्रीमहिमप्रसादात् ।

प्राप्ता मया श्रीगुरवे महात्मने

नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥५१७॥

महास्वप्ने मायाकृतजनिजरामृत्युगहने

भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् ।

अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया

प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥५१८॥

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः ।

यदेतद्विश्वरूपेण राजते गुरुराज ते ॥५१९॥

इति नतमवलोक्य शिष्यवर्यं

समधिगतात्मसुखं प्रबुद्धतत्त्वम् ।

प्रमुदितहृदयं स देशिकेन्द्रः

पुनरिदमाह वचः परं महात्मा ॥५२०॥

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः

पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि ।

रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते

तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥५२१॥

कस्तां परानन्दरसानुभूति-

मृत्सृज्य शून्येषु रमेत विद्वान् ।

चन्द्रे महाह्लादिनि दीप्यमाने

चित्रेन्दुमालोकयितुं क इच्छेत् ॥५२२॥

असत्पदार्थानुभवेन किञ्चिन्

न ह्यस्ति तृप्तिर्न च दुःखहानिः ।

तदद्वयानन्दरसानुभूत्या

तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥५२३॥

स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् ।

स्वानन्दमनुभुञ्जानः कालं नय महामते ॥५२४॥

अखण्डबोधात्मनि निर्विकल्पे

विकल्पनं व्योम्नि पुरप्रकल्पनम् ।

तदद्वयानन्दमयात्मना सदा

शान्तिं परामेत्य भजस्व मौनम् ॥५२५॥

तूष्णीमवस्था परमोपशान्तिः

बुद्धेरसत्कल्पविकल्पहेतोः ।

ब्रह्मात्मनो ब्रह्मविदो महात्मनो

यत्राद्वयानन्दसुखं निरन्तरम् ॥५२६॥

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।

विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥५२७॥

गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा ।

यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥५२८॥

न देशकालासनदिग्यमादि-

लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः ।

संसिद्धतत्त्वस्य महात्मनोऽस्ति

स्ववेदने का नियमाद्यवस्था ॥५२९॥

घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते ।

विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥५३०॥

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।

न देशं नापि कालं न शुद्धिं वाप्यपेक्षते ॥५३१॥

देवदत्तोऽहमोत्येतद्विज्ञानं निरपेक्षकम् ।

तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥५३२॥

भानुनेव जगत्सर्वं भासते यस्य तेजसा ।

अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥५३३॥

वेदशास्त्रपुराणानि भूतानि सकलान्यपि ।

येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् ॥५३४॥

एष स्वयंज्योतिरनन्तशक्तिः

आत्माऽप्रमेयः सकलानुभूतिः ।

यमेव विज्ञाय विमुक्तबन्धो

जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥५३५॥

न खिद्यते नो विषयैः प्रमोदते

न सज्जते नापि विरज्यते च ।

स्वस्मिन्सदा क्रीडति नन्दति स्वयं

निरन्तरानन्दरसेन तृप्तः ॥५३६॥

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः ।

तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥५३७॥

चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु

स्वातन्त्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने ।

वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही

संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥५३८॥

विमानमालम्ब्य शरीरमेतद्

भुनक्त्यशेषान्विषयानुपस्थितान् ।

परेच्छया बालवदात्मवेत्ता

योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ॥५३९॥

दिगम्बरो वापि च साम्बरो वा

त्वगम्बरो वापि चिदम्बरस्थः ।

उन्मत्तवद्वापि च बालवद्वा

पिशाचवद्वापि चरत्यवन्याम् ॥५४०॥

कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः ।

स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥५४१॥

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः

क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।

क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः

चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥५४२॥

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ।

नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥५४३॥

अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि ।

शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥५४४॥

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् ।

प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥५४५॥

स्थूलादिसम्बन्धवतोऽभिमानिनः

सुखं च दुःखं च शुभाशुभे च ।

विध्वस्तबन्धस्य सदात्मनो मुनेः

कुतः शुभं वाऽप्यशुभं फलं वा ॥५४६॥

तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ।

ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् ॥५४७॥

तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ।

पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥५४८॥

अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति ।

इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ॥५४९॥

स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ।

दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥५५०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP