विवेकचूडामणीः - श्लोक संग्रह ४५१-५००

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति ।

अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥४५१॥

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।

न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥४५२॥

प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः

सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् ।

ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः

तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥४५३॥

उपाधितादात्म्यविहीनकेवल-

ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।

प्रारब्धसद्भावकथा न युक्ता

स्वप्नार्थसंबन्धकथेव जाग्रतः ॥४५४॥

न हि प्रबुद्धः प्रतिभासदेहे

देहोपयोगिन्यपि च प्रपञ्चे ।

करोत्यहन्तां ममतानिदन्तां

किन्तु स्वयं तिष्ठति जागरेण ॥४५५॥

न तस्य मिथ्यार्थसमर्थनेच्छा

न संग्रहस्तज्जगतोऽपि दृष्टः ।

तत्रानुवृत्तिर्यदि चेन्मृषार्थे

न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५६॥

तद्वत्परे ब्रह्मणि वर्तमानः

सदात्मना तिष्ठति नान्यदीक्षते ।

स्मृतिर्यथा स्वप्नविलोकितार्थे

तथा विदः प्राशनमोचनादौ ॥४५७॥

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।

नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५८॥

अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् ।

तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ४५९॥

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः ।

देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥४६०॥

शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ।

अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः ।

अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६१॥

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।

तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ॥४६२॥

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ।

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ॥४६३॥

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६४॥

सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६५॥

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६६॥

अहेयमनुपादेयमनादेयमनाश्रयम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६७॥

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६८॥

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६९॥

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७०॥

निरस्तरागा विनिरस्तभोगाः

शान्ताः सुदान्ता यतयो महान्तः ।

विज्ञाय तत्त्वं परमेतदन्ते

प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७१॥

भवानपीदं परतत्त्वमात्मनः

स्वरूपमानन्दघनं विचार्य ।

विधूय मोहं स्वमनःप्रकल्पितं

मुक्तः कृतार्थो भवतु प्रबुद्धः ॥४७२॥

समाधिना साधुविनिश्चलात्मना

पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।

निःसंशयं सम्यगवेक्षितश्चे-

च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ॥४७३॥

स्वस्याविद्याबन्धसम्बन्धमोक्षा-

त्सत्यज्ञानानन्दरूपात्मलब्धौ ।

शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं

चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥४७४॥

बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः ।

स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥४७५॥

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।

प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥४७६॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।

संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ॥४७७॥

वेदान्तसिद्धान्तनिरुक्तिरेषा

ब्रह्मैव जीवः सकलं जगच्च ।

अखण्डरूपस्थितिरेव मोक्षो

ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥४७८॥

इति गुरुवचनाच्छ्रुतिप्रमाणात्

परमवगम्य सतत्त्वमात्मयुक्त्या ।

प्रशमितकरणः समाहितात्मा

क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ॥४७९॥

किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् ।

उत्थाय परमानन्दादिदं वचनमब्रवीत् ॥४८०॥

बुद्धिर्विनष्टा गलिता प्रवृत्तिः

ब्रह्मात्मनोरेकतयाऽधिगत्या ।

इदं न जानेऽप्यनिदं न जाने

किं वा कियद्वा सुखमस्त्यपारम् ॥४८१॥

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते

स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् ।

अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो

यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥४८२॥

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।

अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८३॥

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।

अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥४८४॥

न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।

स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥४८५॥

नमो नमस्ते गुरवे महात्मने

विमुक्तसङ्गाय सदुत्तमाय ।

नित्याद्वयानन्दरसस्वरूपिणे

भूम्ने सदाऽपारदयाम्बुधाम्ने ॥४८६॥

यत्कटाक्षशशिसान्द्रचन्द्रिका-

पातधूतभवतापजश्रमः ।

प्राप्तवानहमखण्डवैभवा-

नन्दमात्मपदमक्षयं क्षणात् ॥४८७॥

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।

नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥४८८॥

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः ।

प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः ॥४८९॥

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।

शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥४९०॥

द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् ।

नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥४९१॥

नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् ।

बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥४९२॥

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।

नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥४९३॥

नारायणोऽहं नरकान्तकोऽहं

पुरान्तकोऽहं पुरुषोऽहमीशः ।

अखण्डबोधोऽहमशेषसाक्षी

निरीश्वरोऽहं निरहं च निर्ममः ॥४९४॥

सर्वेषु भूतेष्वहमेव संस्थितो

ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् ।

भोक्ता च भोग्यं स्वयमेव सर्वं

यद्यत्पृथग्दृष्टमिदन्तया पुरा ॥४९५॥

मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।

उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥४९६॥

स्थुलादिभावा मयि कल्पिता भ्रमा-

दारोपितानुस्फुरणेन लोकैः ।

काले यथा कल्पकवत्सराय-

णर्त्वा दयो निष्कलनिर्विकल्पे ॥४९७॥

आरोपितं नाश्रयदूषकं भवेत्

कदापि मूढैरतिदोषदूषितैः ।

नार्द्रिकरोत्यूषरभूमिभागं

मरीचिकावारि महाप्रवाहः ॥४९८॥

आकाशवल्लेपविदूरगोऽहं

आदित्यवद्भास्यविलक्षणोऽहम् ।

अहार्यवन्नित्यविनिश्चलोऽहं

अम्भोधिवत्पारविवर्जितोऽहम् ॥४९९॥

न मे देहेन सम्बन्धो मेघेनेव विहायसः ।

अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ॥५००॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP