विवेकचूडामणीः - श्लोक संग्रह २५१-३००

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं

तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।

यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५१॥

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा

मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।

यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५२॥

यत्र भ्रान्त्या कल्पित तद्विवेके

तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।

स्वप्ने नष्टं स्वप्नविश्वं विचित्रं

स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ॥२५३॥

जातिनीतिकुलगोत्रदूरगं

नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यद्

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५४॥

यत्परं सकलवागगोचरं

गोचरं विमलबोधचक्षुषः ।

शुद्धचिद्घनमनादि वस्तु यद्

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥

षड्भिरूर्मिभिरयोगि योगिहृद्-

भावितं न करणैर्विभावितम् ।

बुद्ध्यवेद्यमनवद्यमस्ति यद्

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥

भ्रान्तिकल्पितजगत्कलाश्रयं

स्वाश्रयं च सदसद्विलक्षणम् ।

निष्कलं निरुपमानवद्धि यद्

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥

जन्मवृद्धिपरिणत्यपक्षय-

व्याधिनाशनविहीनमव्ययम् ।

विश्वसृष्ट्यवविघातकारणं

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥

अस्तभेदमनपास्तलक्षणं

निस्तरङ्गजलराशिनिश्चलम् ।

नित्यमुक्तमविभक्तमूर्ति यद्

ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥

एकमेव सदनेककारणं

कारणान्तरनिरास्यकारणम् ।

कार्यकारणविलक्षणं स्वयं

ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥

निर्विकल्पकमनल्पमक्षरं

यत्क्षराक्षरविलक्षणं परम् ।

नित्यमव्ययसुखं निरञ्जनं

ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥

यद्विभाति सदनेकधा भ्रमा-

न्नामरूपगुणविक्रियात्मना ।

हेमवत्स्वयमविक्रियं सदा

ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥

यच्चकास्त्यनपरं परात्परं

प्रत्यगेकरसमात्मलक्षणम् ।

सत्यचित्सुखमनन्तमव्ययं

ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥

उक्तमर्थमिममात्मनि स्वयं

भावयेत्प्रथितयुक्तिभिर्धिया ।

संशयादिरहितं कराम्बुवत्

तेन तत्त्वनिगमो भविष्यति ॥२६४॥

सम्बोधमात्रं परिशुद्धतत्त्वं

विज्ञाय संघे नृपवच्च सैन्ये ।

तदाश्रयः स्वात्मनि सर्वदा स्थितो

विलापय ब्रह्मणि विश्वजातम् ॥२६५॥

बुद्धौ गुहायां सदसद्विलक्षणं

ब्रह्मास्ति सत्यं परमद्वितीयम् ।

तदात्मना योऽत्र वसेद्गुहायां

पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६६॥

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा

कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।

प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना-

न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६७॥

अहं ममेति यो भावो देहाक्षादावनात्मनि ।

अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६८॥

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।

सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ॥२६९॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७०॥

लोकवासनया जन्तोः शास्त्रवासनयापि च ।

देहवासनया ज्ञानं यथावन्नैव जायते ॥२७१॥

संसारकारागृहमोक्षमिच्छो-

रयोमयं पादनिबन्धशृंखलम् ।

वदन्ति तज्ज्ञाः पटु वासनात्रयं

योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥२७२॥

जलादिसंसर्गवशात्प्रभूत-

दुर्गन्धधूताऽगरुदिव्यवासना ।

संघर्षणेनैव विभाति सम्य-

ग्विधूयमाने सति बाह्यगन्धे ॥२७३॥

अन्तःश्रितानन्तदूरन्तवासना-

धूलीविलिप्ता परमात्मवासना ।

प्रज्ञातिसंघर्षणतो विशुद्धा

प्रतीयते चन्दनगन्धवत् स्फुटम् ॥२७४॥

अनात्मवासनाजालैस्तिरोभूतात्मवासना ।

नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ॥२७५॥

यथा यथा प्रत्यगवस्थितं मनः

तथा तथा मुञ्चति बाह्यवासनाम् ।

निःशेषमोक्षे सति वासनानां

आत्मानुभूतिः प्रतिबन्धशून्या ॥२७६॥

स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः ।

वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७७॥

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति ।

तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥२७८॥

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।

धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२७९॥

नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् ।

वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥२८०॥

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।

क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥२८१॥

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः ।

तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८२॥

तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।

ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥२८३॥

अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि ।

सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८४॥

प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।

तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु ॥२८५॥

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।

क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥२८६॥

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।

त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥२८७॥

घटाकाशं महाकाश इवात्मानं परात्मनि ।

विलाप्याखण्डभावेन तूष्णी भव सदा मुने ॥२८८॥

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।

ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२८९॥

चिदात्मनि सदानन्दे देहारूढामहंधियम् ।

निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९०॥

यत्रैष जगदाभासो दर्पणान्तः पुरं यथा ।

तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९१॥

यत्सत्यभूतं निजरूपमाद्यं

चिदद्वयानन्दमरूपमक्रियम् ।

तदेत्य मिथ्यावपुरुत्सृजेत

शैलूषवद्वेषमुपात्तमात्मनः ॥२९२॥

सर्वात्मना दृश्यमिदं मृषैव

नैवाहमर्थः क्षणिकत्वदर्शनात् ।

जानाम्यहं सर्वमिति प्रतीतिः

कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९३॥

अहंपदार्थस्त्वहमादिसाक्षी

नित्यं सुषुप्तावपि भावदर्शनात् ।

ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं

तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९४॥

विकारिणां सर्वविकारवेत्ता

नित्याविकारो भवितुं समर्हति ।

मनोरथस्वप्नसुषुप्तिषु स्फुटं

पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥२९५॥

अतोऽभिमानं त्यज मांसपिण्डे

पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।

कालत्रयाबाध्यमखण्डबोधं

ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥२९६॥

त्यजाभिमानं कुलगोत्रनाम-

रूपाश्रमेष्वार्द्रशवाश्रितेषु ।

लिङ्गस्य धर्मानपि कर्तृतादिं-

स्त्यक्ता भवाखण्डसुखस्वरूपः ॥२९७॥

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।

तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः ॥२९८॥

यावत्स्यात्स्वस्य सम्बन्धोऽहंकारेण दुरात्मना ।

तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥२९९॥

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।

चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥३००॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP