श्लोक संग्रह १-५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


शंकराचार्यकृत

॥ विवेकचूडामणि॥

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।

गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥१॥

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता

तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।

आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थिति

र्मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥२॥

दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् ।

मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥

लब्ध्वा कथंचिन्नरजन्म दुर्लभं

तत्नापि पुंस्त्वं श्रुतिपारदर्शनम् ।

यस्त्वात्ममुक्तौ न यतेत मूढधीः

स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥४॥।

इतः कोऽन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।

दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥

वदन्तु शास्त्राणि यजन्तु देवान्कुर्वन्तु

कर्माणि भजन्तु देवताः ।

आत्मैक्यबोधेन विनापि मुक्तिर्न

सिध्यति ब्रह्मशतान्तरेऽपि ॥६॥

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।

ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥७॥

अतो विमुक्त्यै प्रयतेत् विद्वान्

संन्यस्तबाह्यार्थसुखस्पृहः सन् ।

सन्तं महान्तं समुपेत्य देशिकं

तेनोपदिष्टार्थसमाहितात्मा ॥८॥

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।

योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।

द्यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ॥१०॥

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।

वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ॥११॥

सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।

भ्रान्तोदितमहासर्प-भयदुःखविनाशिनी ॥१२॥

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।

न स्नानेन न दानेन प्राणायमशतेन वा ॥१३॥

अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।

उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ॥१४॥

अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥

समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥१५॥

मेधावी पुरुषो विद्वानुहापोहविचक्षणः ।

अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥१६॥

विवेकिनो विरक्तस्य शमादिगुणशालिनः ।

मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥

साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।

येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥१८॥

आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।

इहामुत्र फलभोगविरागस्तदनन्तरम् ।

शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥१९॥

ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ।

सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥२०॥

तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः ।

देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ॥२१॥

विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः ।

स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥२२॥

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।

उभयेषामिन्द्रियाणां स दमः परिकीर्तितः ।

बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥२३॥

सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।

चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२४॥

शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् ।

सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२५॥

सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।

तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२६॥

अहंकारादिदेहान्तान्बन्धानज्ञानकल्पितान् ।

स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥२७॥

मन्दमध्यमरूपापि वैराग्येण शमादिना ।

प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥२८॥

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।

तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥२९॥

एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः ।

मरौ सलीलवत्तत्र शमादेर्भानमात्रता ॥३०॥

मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।

स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥३१॥

स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ।

उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः ।

उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम् ॥३२॥

श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।

ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ।

अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥३३॥

तमाराध्य गुरुं भक्त्या प्रव्हप्रश्रयसेवनैः ।

प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३४॥

स्वामिन्नमस्ते नतलोकबन्धो

कारुण्यसिन्धो पतितं भवाब्धौ ।

मामुद्धरात्मीयकटाक्षदृष्ट्या

ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३५॥

दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः ।

भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥३६॥

शान्ता महान्तो निवसन्ति सन्तो

वसन्तवल्लोकहितं चरन्तः ।

तीर्णाः स्वयं भीमभवार्णवं जना

न हेतुनान्यानपि तारयन्तः ॥३७॥

अयं स्वभावः स्वत एव यत्पर-

श्रमापनोदप्रवणं महात्मनाम् ।

सुधांशुरेष स्वयमर्ककर्कश-

प्रभाभितप्तामवति क्षितिं किल ॥३८॥

ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः

र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।

संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो

धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥३९॥

कथं तरेयं भवसिन्धुमेतं

का वा गतिर्मे कतमोऽस्त्युपायः ।

जाने न किंचित्कृपयाव मां प्रभो

संसारदुःखक्षतिमातनुष्व ॥४०॥

तथा वदन्तं शरणागतं स्वं

संसारदावानलतापतप्तम् ।

निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या

दद्यादभीतिं सहसा महात्मा ॥४१॥

विद्वान्स तस्मा उपसत्तिमीयुषे

मुमुक्षवे साधु यथोक्तकारिणे ।

प्रशान्तचित्ताय शमान्विताय

तत्त्वोपदेशं कृपयैव कुर्यात् ॥४२॥

॥श्री गुरूरूवाच॥

माभैष्ट विद्वंस्तव नास्त्यपायः

संसारसिन्धोस्तरणेऽस्त्युपायः ।

येनैव याता यतयोऽस्य पारं

तमेव मार्गं तव निर्दिशामि ॥४३॥

अस्त्युपायो महान्कश्चित्संसारभयनाशनः ।

तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४४॥

वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् ।

तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥४५॥

श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः

र्मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः ।

यो वा एतेष्वेव तिष्ठत्यमुष्य

मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥४६॥

अज्ञानयोगात्परमात्मनस्तव

ह्यनात्मबन्धस्तत एव संसृतिः ।

तयोर्विवेकोदितबोधवन्हिरज्ञानकार्यं

प्रदहेत्समूलम् ॥४७॥

॥शिष्य उवाच

कृपया श्रूयतां स्वामिन्‌ प्रश्नोऽयं क्रियते मया ।

ययुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥४८॥

को नाम बन्ध कथमेष आगतः

कथं प्रतिष्ठास्य कथं विमोक्षः ।

कोऽसावनात्मा परमः स्व आत्मा

तयोर्विवेकः कथमेतदुच्यताम् ॥४९॥

॥श्रीगुरुरुवाच॥

धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।

यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५०॥


References :
www.sankaracharya.org/vivekachudamani1.php
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP