मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
यजमान कुटुंबियांवर अभिषेक

यजमान कुटुंबियांवर अभिषेक

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


यजमान कुटुंबियांवर अभिषेक

यजमान पत्‍नीस डाव्या बाजूस बसवावे.

१. जपाकुसुम संकाशं० ।

२. दशिशंख तुषाराभं० ।

३. धरणी गर्भ संभूतं० ।

४. प्रियंगु कलिका श्यामं० ।

५. देवानांच ऋषिणांच० ।

६. हिमकुंद मृणालाभं० ।

७. नीलांजन समाभासं० ।

८. अर्धकायं महावीर्यं० ।

९. पलाशपुष्पं संकाशं० ।

१. रुद्रोदेव वृषारूढ० ।

२. आग्नेयः पुरशोरक्तः० ।

३. वास्तोष्पते नमस्तुभ्यं० । सुरास्त्वाम्‍ अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते । आखंडलोऽग्निर्भगवान्‍ यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिः स्तुष्टिश्च मातरः । एतेत्वां अभिषिंचंतु देवपत्‍न्यः समाश्रिताः । आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्व यक्षराक्षस पन्नगाः । ऋषयो मुनयो गावो देवमातर एव च । औषधानि च रत्‍नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये । ग्रहाणामादिरादित्यो लोकरक्षण कारकः । विषमस्थान संभूतां पीडां हरतु मे रविः । रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानं संभूतां पीडां हरतु मे विधुः । भूमिपुत्रो महातेजा जगतां भयकृद्‍ सदा । वृष्टिकृद्‍ वष्टिहर्ता च पीडां हरतु मे कुजः । उत्पातरूपो जगतां चंद्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वानं पीडां हरतु मे बुधः । देवमंत्री विशालाक्षः सदा लोकहिते रतः । अनेक शिष्य संपूर्णः पीडां हरतु मे गुरुः । दैत्यमंत्री गुरूस्तेषां प्राणदश्च महामतिः । प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः । सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । दीर्घचारः प्रसन्नात्मा पीडां हरतु मे शनिः । महाशिरा महाक्यो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्‍च पीडां हरतु मे ततः । अनेक रूप वर्णेश्च शतशोऽथ सहस्त्रशः । उत्पातरूपो जगतां पीडां हरतु मे शिखी ।

मूळ नक्षत्रासाठी -

निऋतिं खड्‍गहस्तं च सर्व लौकेक पावनम्‍ । नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।

यऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । मूलजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥

योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः । सप्तजिव्हश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥२॥

योऽ सौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोषं व्यपोहतु यमो मम ॥३॥

योऽसौ खड्‍गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम्‍ ॥४॥

योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानो मूलोत्थाघं व्युपोहतु ॥५॥

यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ॥६॥

योऽसौ निधिपतिर्देवो खड्‍गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ॥७॥

योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्‍लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥

विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥

आश्‍लेषासाठी

योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । सार्पजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥

योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः । सप्तजिव्हश्च देवोऽग्निः सार्पदोषं व्यपोहतु ॥२॥

योऽ सौ दंडधरो देवो धर्मो महिषवाहनः । सार्पदोषं शिशोर्दोषं व्यपोहतु यमो मम ॥३॥

योऽसौ खड्‍गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु सार्पोत्थं दोषं गंडांतसंभवम्‍ ॥४॥

योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानः सार्पोत्थाघं व्युपोहतु ॥५॥

यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु सार्पोत्थं दोषं बालस्य शांतये मातापित्रोः शिशोश्चैव सार्पंदोष व्यपोहतु ॥६॥

योऽसौ निधिपतिर्देवो खड्‍गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव सार्पदोषं व्यपोहतु ॥७॥

योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्‍लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥

विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥

आश्‍लेषा ऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातुर्ज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु ॥१०॥

योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गंडांत स व्यपोहतु ॥११॥

पितरः सर्वभूतानां रक्षंतु पितरः सदा । सार्पनक्षत्र जात्तस्य वित्तं च ज्ञातिबांधवान्‍ ॥१२॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP