मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
आदित्यादि नवग्रह देवता स्थापन

आदित्यादि नवग्रह देवता स्थापन

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


आदित्यादि नवग्रह - ( अन्वाधानाप्रमाणे आहुत्या )

हवनाचे द्रव्य - तांदूळ, समिधा व तूप

१.

जपाकुसुम संकाशं काश्यपेयं महद्दुतिं ।

तमोरिं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम्‌ ।

२.

दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।

नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।

३.

धरणी गर्भ संभूतं विद्युत्कांति समप्रभम्‌ ।

कुमारं शक्‍तिहस्तं च मंगलं प्रणमाम्यहम्‌ ।

४.

प्रियंगु कलिका श्यामं रुपेणा प्रतिमं बुधं ।

सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम्‌ ।

५.

देवानांच ऋषिणांच गुरूं कांचन संन्निभं ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ।

६.

हिमकुंद मृणालाभं दैत्यानां परमं गुरुं ।

सर्व शास्‍त्र प्रवक्‍तारं भार्गवं प्रणमाम्यहम्‌ ।

७.

नीलांजन समाभासं रविपुत्रं यमाग्रजम्‌ ।

छायामार्तंड संभूतं तं नमामि शनैश्चरम्‌ ।

८.

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम्‌ ।

सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम्‌ ।

९.

पलाशपुष्प संकाशं तारकाग्रह मस्तकं ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्‌ ।

नवग्रहांच्या अधिदेवता

१.

रुद्रोदेवो वृषारुढश्चतुर्बाहु स्त्रिलोचनः ।

त्रिशूल खट्‌वा वरदा भयपाणिर्नमामि ते ।

२.

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ।

३.

रक्‍तांबरं बर्हिवाहं चतुर्बाहुं षडानन ।

कुक्कुट ध्वज घंटा शक्‍त्युपेतं प्रणमाम्यहम्‌ ।

४.

कौमोदकी पद्मशंख चक्रोपेतं चतुर्भुजं ।

नमामि पुरुषं देवं पन्नगाशन वाहनम्‌ ।

५.

रक्‍तवर्णश्चतुर्बाहुं हंसारुढश्चतुर्मुखः ।

पद्माक्ष सूत्र वरदा भय पाणिर्नमामि तं ।

६.

इंद्रः सुरपतिः श्रेष्‍ठो वज्रहस्तो महाबलः ।

शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

७.

दंडहस्तं यमं देवं महामहिष वाहनम्‌ ।

वैवस्वतं पितृपतिं नौमि नित्यं महाबलम्‍ ।

८.

कराल वदनं भीमं पाश दंडधरं सदा ।

सर्पवृश्चिक रोमाणं तं कालं प्रणमाम्यहम्‌ ।

९.

उदीच्य वेषः सौम्यश्च लेखनी पत्र संयुतः ।

चित्रगुप्‍तो लिपिकरस्तस्मै नित्यं नमो नमः ।

नवग्रहांच्या प्रत्यधिदेवता

१.

आग्नेयः पुरुषोरक्‍तः सर्व देव मयोव्ययः ।

धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः ।

२.

स्त्रीरुपाः पाश कलश हस्ता मकर वाहनाः ।

श्वेता मौक्‍तिक भूषाढया अद्‌भ्यस्ताभ्यो नमो नमः

३.

सर्वेषामाश्रया भूमिर्वराहेण समृद्धता ।

अनंत सस्यदात्री या तां नमामि वसुंधराम्‌ ।

४.

कौमौदकी गदापद्म शंखोपेतं चतुर्भजं ।

नमामि विष्णुं देवेशं कृष्णं गरुडवाहनं ।

५.

चतुर्दंत गजारुढं वज्रांकुश धरं सुरं ।

शचिपति नौमि नित्यं नानाभरण भूषितं ।

६.

शक्रप्रिया या संतान मंजरी वरदायुधा ।

इंद्राणी द्विभुजा देवी तस्मै नित्यं नमो नमः ।

७.

स्त्रुवाक्षमाला करक पुस्तकाढयं चतुर्भुजम्‌ ।

प्रजापतिं हंसयान मेकवक्‍त्रं नमामि तं ।

८.

अनंतो वासुकिश्चैव कालियो मणिभद्रकः ।

शंखश्च शंखपालश्च कर्कोटक धनंजयौ ।

धृतराष्‍ट्रश्च ये सर्पास्तेभ्यो नित्यं नमो नमः ।

९.

यज्ञाध्यक्षश्चतुर्मूतिर्वेदावासः पितामहः ।

पद्मयो निश्चतुर्वक्‍त्रस्तस्मै नित्यं नमो नमः ।

क्रतु सादुण्य देवता

१.

अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।

सर्व विघ्न हरस्तस्मै गणाधिपतये नमः ।

२.

तामग्नि वर्णां तपसाज्वलंतीं सर्व कामदां ।

भक्‍तानां वरदां नित्यं दुर्गादेवीं नमाम्यहं ।

३.

वरदान ध्वजधरो धावद्धरिण पृष्‍ठगः ।

धुम्रवर्णश्चयो वायुस्तस्मै नित्यं नमो नमः ।

४.

चंद्रार्कौपेतमाकाशं षंढं नीलोत्पलप्रभं ।

नीलांबर धरं चैव तस्मै नित्यं नमो नमः ।

५.

सर्वैद्यावश्चिनौदेवौ द्विभुजा शुक्लवर्णकौ ।

सुधाकलश संयुक्‍तौ वंदे करक धारिणौ ।

६.

शूलव्याल कपाल दुंदुभिधनुर्घटासि चर्मायुधो ।

दिग्वासा असितः सुदंष्‍ट्रभृकुटी वक्राननः कोपनः ।

सर्पव्रात युतांग ऊर्ध्व चिकुरस्त्रक्षोहि कौपिनको ।

यः स्यात्‌ क्षेत्रपतिः सनोस्तु सुखदस्तस्मै नमः सर्वदा ।

७.

वास्तोष्पते नमस्तुभ्यं भूशय्या भिरत प्रभो ।

प्रसीद पाहि मां देव सर्वारिष्‍टं विनाशय ।

क्रतु संरक्षक देवता

१.

इंद्रः सुरपतिः श्रेष्‍ठो वज्रहस्तो महाबलः ।

शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

२.

आग्नेयः पुरुषोरक्‍तः सर्व देव मयोव्ययः ।

धूम्रकेतु रजोध्यक्षस्तस्मै नित्यं नमो नमः ।

३.

दंडहस्तं यमं देवं महामहिष वाहनम्‌ ।

वैवस्वतं पितृपतिं नौमि नित्यं महाबलम्‌ ।

४.

निऋतिं खड्गहस्तं च सर्व लोकैक पावनम्‌ ।

नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।

५.

वरुणं पाशहस्तंच यादसांपतिमीश्वरं ।

अपांपति महं वंदे देवं मकर वाहनम्‌ ।

६.

अनाकारो महोजाश्च यश्चादृष्‍ट गतिर्दिवि ।

जगत्पूज्यो जगत्प्राणस्तं वायुं प्रणमाम्यहम्‌ ।

७.

सर्व नक्षत्र मध्ये तु सोमो राजा व्यवस्थितः ।

तस्मै नक्षत्रपतये देवाय सततं नमः ।

८.

सर्वाधिपो महादेव ईशानश्चंद्र शेखरः ।

शूलपाणिर्विरुपाक्षस्तस्मै नित्यं नमो नमः ।

मूळ नक्षत्र देवता -

( अन्वाधानाप्रमाणे आहुत्या ) हविर्द्रव्य - तूप दूध मिश्रित तांदूळ, साधे तांदूळ, समिधा व तूप

१.

निऋतिं खड्‌गहस्तं च सर्व लोकैक पावनम्‌ ।

नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।

२.

इंद्रः सुरपतिः श्रेष्‍ठो वज्रहस्तो महाबलः ।

शतयज्ञाधिपो देवस्तस्मै नित्य नमो नमः ।

३.

स्त्रीरुपाः पाश कलश हस्ता मकर वाहनाः ।

श्वेता मौक्‍तिक भूषाढया आपस्ताभ्यो नमो नमः ।

२४ नक्षत्रांचे नाम मंत्राने किंवा नक्षत्र देवतांचे नाम मंत्राने

हविर्द्रव्य- दूध मिश्रित तांदूळ नक्षत्र -

१. उत्तराषाढायै नमः ।

२. श्रवणाय नमः ।

३. धनिष्‍ठायै नमः ।

४. शततारकायै नमः ।

५. पूर्वाभाद्रपदायै नमः ।

६. उत्तराभाद्रपदायै नमः ।

७. रेवत्यै नमः ।

८. अश्विन्यै नमः ।

९. भरण्यै नमः ।

१०. कृत्तिकायै नमः ।

११. रोहिण्यै नमः ।

१२. मृगशीर्षाय नमः ।

१३. आर्द्रायै नमः ।

१४. पुनर्वसवे नमः ।

१५. पुष्याय नमः ।

१६. आश्‍लेषायै नमः ।

१७. मघायै नमः ।

१८. पूर्वायै नमः ।

१९. उत्तरायै नमः ।

२०. हस्ताय नमः ।

२१. चित्रायै नमः ।

२२. स्वात्यै नमः ।

२३. विशाखायै नमः ।

२४. अनुराधायै नमः ।

नक्षत्र देवता -

१.

विश्वेभ्यो देवेभ्यो नमः ।

२.

विष्णवे नमः ।

३.

वसवे नमः ।

४.

वरुणाय नमः ।

५.

अजैकपादाय नमः ।

६.

अहिर्बुध्न्याय नमः ।

७.

पूष्णे नमः ।

८.

अश्विभ्यां नमः ।

९.

यमाम नमः ।

१०.

अजैकपादाय नमः ।

११.

प्रजापतये नमः ।

१२.

सोमाय नमः ।

१३.

रुद्राय नमः ।

१४.

अदितये नमः ।

१५.

बृहस्पतये नमः ।

१६.

सर्पेभ्यो नमः ।

१७.

पितृभ्यो नमः ।

१८.

भगाय नमः ।

१९.

अर्यमणे नमः ।

२०.

सवित्रे नमः ।

२१.

त्वष्‍ट्रे नमः ।

२२.

वायवे नमः ।

२३.

इंद्राग्नीभ्यो नमः ।

२४.

मित्राय नमः ।

अष्‍ट दिक्पाल देवता -

हविर्द्रव्य - दूध मिश्रित तांदूळ

१.

इंद्राय नमः ।

२.

अग्नये नमः ।

३.

यमाम नमः ।

४.

निऋतये नमः ।

५.

वरुणाय नमः ।

६.

वायवे नमः ।

७.

सोमाय नमः ।

८.

ईशानाय नमः ।

रक्षोहणाय नमः ।

हविर्द्रव्य - तिळ मिश्रित तांदूळ १०८ आहुत्या

सवितारायै नमः ।

दुर्गायै नमः ।

त्र्यंबकाय नमः ।

कवये नमः ।

वास्तोष्पतये नमः ।

अग्नये नमः ।

क्षेत्राधिपतये नमः ।

मित्रावरुणाभ्यां नमः ।

अग्नये नमः ।

क्षेत्राधिपतये नमः ।

मित्रावरुणाभ्यां नमः ।

अग्नये नमः ।

हविर्द्रव्य - तिळ मिश्रित तांदूळ प्रत्येकी ८ आहुत्या

श्रियै नमः ।

हविर्द्रव्य - समिधा, तांदूळ व तूप

सोमाय नमः ।

हविर्द्रव्य - दूध मिश्रित तांदूळ १३ आहुत्या

रुद्राय नमः ।

हविर्द्रव्य - तूप ( ४ पळ्या एकत्रची एक आहुती )

अग्नये नमः । वायवे नमः । सूर्याय नमः । प्रजापतये नमः ।

हविर्द्रव्य - तूप प्रत्येकी एक आहुती.

आश्‍लेषा नक्षत्र देवता -

( अन्वाधानाप्रमाणे आहुत्या ) हवनाचे द्रव्य - तूप दूध मिश्रित तांदूळ, समिधा, तूप व साधे तांदूळ

१.

सर्पाधीश नमस्तुभ्यं नागानां च गणाधिप ।

सर्वारिष्‍ट प्रशमन भक्‍तानामभयप्रद ।

सर्पो रक्‍तस्त्रिनेत्रश्च द्विभुजः पीतवर्णकः ।

फलकासि धरस्तीक्ष्णे दिव्याभरण भूषितः ।

२.

देवमंत्री विशालाक्षः सदा लोकहिते रतः ।

अनेक शिष्य संपूर्णः पीडां हरतु मे गुरुः ।

३.

पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः ।

यष्‍टयक्षसूत्र करकाभयाढयास्तान्नमाम्यहम्‌ ।

२४ नक्षत्रांचे नाम मंत्राने किंवा नक्षत्र देवतांचे नाम मंत्राने हविर्द्रव्य - दूध मिश्रित तांदूळ नक्षत्र

१. पूर्वायै नमः ।

२. उत्तरायै नमः ।

३. हस्ताय नमः ।

४. चित्रायै नमः ।

५. स्वात्यै नमः ।

६. विशाखायै नमः ।

७. अनुराधायै नमः ।

८. ज्येष्‍ठायै नमः ।

९. पूर्वाषाढायै नमः ।

१०. उत्तराषाढायै नमः ।

११. श्रवणाय नमः ।

१२. धनिष्‍ठायै नमः ।

१३. शततारकायै नमः ।

१४. पूर्वाभाद्रपदायै नमः ।

१५. उत्तराभाद्रपदायै नमः ।

१६. रेवत्यै नमः ।

१७. अश्विन्यै नमः ।

१८. भरण्यै नमः ।

१९. कृत्तिकायै नमः ।

२०. रोहिण्यै नमः ।

२१. मृगशीर्षाय नमः ।

२२. आर्द्रायै नमः ।

२३. पुनर्वसवे नमः ।

नक्षत्र देवता

१. भगाय नमः ।

२. अर्यमणे नमः ।

३. सवित्रे नमः ।

४. त्वष्‍ट्रे नमः ।

५. वायवे नमः ।

६. इंद्राग्नीभ्यो नमः ।

७. मित्राय नमः ।

८. इंद्राय नमः ।

९. निऋतये नमः ।

१०. अद्‌फ़भ्यो नमः ।

११. विश्वेभ्यो देवेभ्यो नमः ।

१२. विष्णवे नमः ।

१३. वसवे नमः ।

१४. वरुणाय नमः ।

१५. अजैकपादाय नमः ।

१६. अहिर्बुध्न्याय नमः ।

१७. पूष्णे नमः ।

१८. अश्विभ्यां नमः ।

१९. यमाय नमः ।

२०. अग्नये नमः ।

२१. प्रजापतये नमः ।

२२. सोमाय नमः ।

२३. रुद्राय नमः ।

२४. अदितये नमः ।

अष्‍ट दिक्पाल देवता -

हविर्द्रव्य - दूध मिश्रित तांदूळ

१.

इंद्राय नमः ।

२.

अग्नये नमः ।

३.

यमाय नमः ।

४.

निऋतये नमः ।

५.

वरुणाय नमः ।

६.

वायवे नमः ।

७.

सोमाय नमः ।

८.

ईशान्नाय नमः ।

रक्षोहणाय नमः ।

हविर्द्रव्य - समिधा, तिळ व तांदूळ १२० आहुत्या.

सवितारायै नमः दुर्गायै नमः त्र्यंबकाय नमः कवये नमः दुर्गायै नमः ।

वास्तोष्पतये नमः ।

अग्नये नमः ।

क्षेत्राधिपतये नमः ।

मित्रावरुणाभ्यां नमः ।

अग्नये नमः ।

हविर्द्रव्य - दूध मिश्रित तांदूळ प्रत्येकी ८ आहुत्या

रुद्राय नमः ।

हविर्द्रव्य - तूप ( ४ पळ्या एकत्रची एक आहुती )

अग्नये नमः ।

वायवे नमः ।

सूर्याय नमः ।

प्रजापतये नमः ।

हविर्द्रव्य - तूप प्रत्येकी एक आहुती

ज्येष्‍ठा नक्षत्र देवता -

पळसाच्या समिधा, तांदूळ व तूप यांच्या १०८ आहुत्या

१.

इंद्रः सुरपतिः श्रेष्‍ठो वज्रहस्तो महाबलः ।

शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

२.

प्रजापतये नमः ।

१०८ तिळाच्या आहुत्या

अशा रितीने अन्वाधानाप्रमाणे हवन पूर्ण झाल्यानंतर तूप व समिधा सोडून इतर शिल्लक हविर्द्रव्य दर्वीत घेऊन स्विष्टकृत करावे.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP