मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
मातृका पूजन

मातृका पूजन

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - ७

मातृका पूजनम्

गौर्यै नमः । गौरीं आवाहयामि । पद्मायै नमः । पद्मां आवाहयामि । शच्यै नमः । शचीं आवाहयामि । मेधायै नमः ।

मेधां आवाहयामि । सावित्र्यै नमः । सावित्रीं आवाहयामि । विजयायै नमः । विजयां आवाहयामि । जयायै नमः ।

जयां आवाहयामि । देवसेनायै नमः । देवसेनां आवाहयामि । स्वधायै नमः । स्वधां आवाहयामि । स्वाहायै नमः ।

स्वाहां आवाहयामि । मातृभ्यो नमः । मातृः आवाहयामि । लोकमातृभ्यो नमः । लोकमातृः आवाहयामि । धृत्यै नमः ।

धृतिं आवाहयामि । पुष्ट्यै नमः । पुष्टिं आवाहयामि । तुष्ट्यै नमः । तुष्टिं आवाहयामि । आत्मनः कुलदैवतायै नमः ।

या ठिकाणी यजमानाने आपल्या कुलदेवतेचे नाव घ्यावे

कुलदेवतां आवाहयामि । ब्राह्म्यै नमः । ब्राह्मीं आवाहयामि । माहेश्वर्यै नमः । माहेश्वरीं आवाहयामि । कौमार्यै नमः ।

कौमारीं आवाहयामि । वैष्णव्यै नमः । वैष्णवीं आवाहयामि । वाराह्यै नमः । वाराहीं आवाहयामि । इंद्राण्यै नमः ।

इंद्राणीं आवाहयामि । चामुंडायै नमः । चामुंडां आवाहयामि । गणपतये नमः । गणापतिं आवाहयामि । दुर्गायै नमः ।

दुर्गां आवाहयामि । क्षेत्रपालाय नमः । क्षेत्रपालं आवाहयामि । वास्तोष्पतये नमः । वास्तोष्पतिं आवाहयामि ।

एताः देवताः सुप्रतिष्ठितः संतु ।

अक्षता टाकाव्यात.

सर्व मंगल मांगल्यै शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । आवाहनार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

आसनार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । पादयोः पाद्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

अर्ध्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । आचमनीयं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । स्नानीयं समर्पयामि ।

असे म्हणून मातृकांवर चार वेळा फुलाने पाणी शिंपडावे.

श्री गौर्याद्यावाहित देवताभ्यो नमः । वस्त्रोपवस्त्रार्थे प्रत्यक्ष वस्त्रं/अक्षतां समर्पयामि ।

असे म्हणून मातृकांना फुलाने गंध लावावे.

श्री गौर्याद्यावाहित देवताभ्यो नमः । अलंकारार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

हरिद्रां कुंकुमम् सौभाग्यद्रव्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । विविध पुष्पाणि समर्पयामि ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । बिल्व पत्रं तुलसीपत्रं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

धूपं दीपं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । नैवेद्यार्थे यथा संपादित नैवेद्यं समर्पयामि ।

जो नैवेद्य उपलब्ध असेल-गूळ, खोबरे, खडीसाखर, किंवा एखादे फळ त्याचा नैवेद्य दाखवावा.

औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि

पुनर्नैवेद्यं । औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

नैवेद्या भोवती दोन वेळा पाणी सोडावे. त्यानंतर हातावरून तीन वेळा पाणी सोडावे.

उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि । करोद्वर्तनार्थे चंदनं समर्पयामि ।

फुलाला गंध लावून ते फूल वहावे.

मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।

एका विड्यावर पाणी सोडावे.

नमस्करोमि ।

नमस्कार करावा.

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते । या देवी सर्व भुतेषू मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः । श्री गौर्याद्यावाहित देवताभ्यो नमः । मंत्रपुष्पांजलि समर्पयामि ।

एक फूल वहावे.

इति षोडशोपचारैः संपूज्य ।

अनेन कृत पूजनेन गौर्याद्यावाहित देवताः प्रीयंताम् ।

हातावरून पाणी सोडावे.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP