कालभैरवाष्टकम्

कालभैरव माहात्म्य हे भगवान शंकराचे रूप आहे, तो रक्षणाकर्ता असून, भक्तांना पावणारा आहे.

कालभैरवाची आरती


॥अथ कालभैरवाष्टकम्॥

श्रीगणेशाय नमः ।

देवराजसेव्यमानपावनांघ्रिपंकजं ।

व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् ॥

नारदादियोगिवृन्दवन्दितं दिगंबर ।

काशिकापुराधिनाथकालभैरवं भजे ॥१॥

भानुकोटिभास्वरं भावाब्धितारकं परं ।

नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ॥

कालकालमम्बुजाक्षमक्षशूलमक्षरं ।

काशिकापुराधिनाथकालभैरवं भजे ॥२॥

शूलटंकपाशदण्डपाणिमादिकारणं ।

श्यामकायमादिदेवमक्षरं निरामयम् ॥

भीमविक्रमं प्रभुं विचित्रतांडवप्रियं ।

काशिकापुराधिनाथकालभैरवं भजे ॥३॥

भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं ।

भक्तवत्सलं स्थितं समस्तलोकविग्रहं ।

विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं ।

काशिकापुराधिनाथकालभैरवं भजे ॥४॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं ।

कर्मपाशमोचकं सुशर्मदायकं विभुं ॥

स्वर्णवर्णशेषपाशशोभितांगमण्डलं ।

काशिकापुराधिनाथकालभैरवं भजे ॥५॥

रत्‍नपादुकाप्रभाभिरामपादयुग्मकं ।

नित्यमद्वितीयमिष्टदैवतं निरंजनम् ॥

मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं ।

काशिकापुराधिनाथकालभैरवं भजे ॥६॥

अट्टाहासभिन्नपद्मजाण्डकोशसंततिं ।

दृष्टिपातनष्टपापजालमुग्रशासनं ॥

अष्टसिद्धिदायकं कपालमालिकाधरं ।

काशिकापुराधिनाथकालभैरवं भजे ॥७॥

भूतसंघनायकं विशालकीर्तिदायकं ।

काशिवासलोकपुण्यपापशोधकं विभुं ॥

नीतिमार्गकोविदं पुरातनं जगत्पतिं ।

काशिकापुराधिनाथकालभैरवं भजे ॥८॥

कालभैरवाष्टकं पठन्ति ये मनोहरं ।

ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ॥

शोकमोहदैन्यलोभकोपतापनाशनम् ।

प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्‍रुवम् ।

काशिकापुराधिनाथकालभैरवं भजे ॥९॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP