श्रीकालभैरवस्तोत्रम

कालभैरव माहात्म्य हे भगवान शंकराचे रूप आहे, तो रक्षणाकर्ता असून, भक्तांना पावणारा आहे.

कालभैरवाची आरती


श्रीगणेशाय नमः ॥ देवा ऊचुः ॥

नमो भैरवदेवाय नित्यायानंदमूर्तये ।

विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ॥१॥

दिगंबराय कालाय नमः खट्‌वांगधारिणे ।

विभूतिविलसद्भालनेत्रायार्धेदुमालिने ॥२॥

कुमारप्रभवे तुभ्यं बटुकाय महात्मने ।

नमोऽचिंत्यप्रभावाय त्रिशूलायुधधारिणे ॥३॥

नमः खड्‌गमहाधारह्रतत्रैलोक्यभीतये ।

पूरितविश्वाविश्वाय विश्वपालाय ते नमः ॥४॥

भूतवासाय भूताय भूतानां पतये नमः ।

अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥५॥

कंकालायातिघोराय क्षेत्रपालाय कामिने ।

कलाकाष्ठादिरूपाय कालाय क्षेत्रवासिने ॥६॥

नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालिने ।

विद्यानां गुरवे तुभ्यं विधीनां पतये नमः ॥७॥

नमः प्रपंचदोर्दंड दैत्यदर्प विनाशिने ।

निजभक्तजनोद्दामहर्षप्रवरदायिने ॥८॥

नमो जंभारिमुख्याय नामैश्वर्याष्टदायिने ।

अनंतदुःख-संसारपारावारान्तदर्शिने ॥९॥

नमो जंभाय मोहाय द्वेषायोच्चाटकारिणे ।

वशंकराय राजन्यमौलिन्यस्त निजांध्रये ॥१०॥

नमो भक्तापदां हंत्रे स्मृतिमात्रार्थ दर्शिने ।

आनंदमूर्तये तुभ्यं श्मशाननिलयाय ते ॥११॥

वेतालभूतकूष्मांडग्रहसेवाविलासिने ।

दिगंबराय महते पिशाचाकृतिशालिने ॥१२॥

नमो ब्रह्मादिऽभिर्वंद्य पदरेणुवरायुषे ।

ब्रह्मादिग्रासदक्षाय निफलाय नमो नमः ॥१३॥

नमः काशीनिवासाय नमो दण्डकवासिने ।

नमोऽनंत प्रबोधाय भैरवाय नमो नमः ॥१४॥

N/A

References : N/A
Last Updated : February 28, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP