मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
कमलापत्यष्टकम्

कमलापत्यष्टकम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमंबुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत रे मनुजा: कमलापतिम् ॥ १ ॥

अलिकुलासितकोमल कुन्तलं विमलपीतदुकूलमनोहरम् । जलधिजाश्रितवामकलेवरं भजत रे० ॥ २ ॥

किमुजपैश्च तपोभिरुताध्वरैरपि किमुत्ततीर्थनिषेवणै: । किमुत शास्त्रकदंबविलोकनैर्भजत० ॥ ३ ॥

मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वांछितम् । विषयलंपटतामपहाय वै भजत० ॥ ४ ॥

न वनिता न सुतो न सहोदरो न पिता जननी न च बांधव: । व्रजति साकमनेन जनेन वै भजत० ॥ ५ ॥

सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् । समवलोक्य विवेकदृशा द्रुतं भजत० ॥ ६ ॥

विविधरोगयुतं क्षणभंगुरं परवश नव मार्गमलाकुलम् । परिनिरीक्ष्य शरीरमिदं स्वकं भजत० ॥ ७ ॥

मुनिवरैरनिश ह्रदि भावितं शिवविरंचि महेन्द्रनुतं सदा । मरणजन्मजराभयमोचनं भजत० ॥ ८ ॥

हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् । पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९ ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तम् ।

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP