मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
हरिनाममालास्तोत्रम्

हरिनाममालास्तोत्रम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । गोवर्द्धनोद्धरं धीरं तं वंदे गोमतीप्रियम् ॥ १ ॥

नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंहं नागनाथं च तं वन्दे नरकांत्तकम् ॥ २ ॥

पीतांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ ३ ॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् । राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥ ४ ॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् । विश्वेश्वरं विभुं व्यासं तं वंदे वेदवल्लभम् ॥ ५ ॥

दामोदरं दिव्यासिंहं दयालु दीननायकम् । दैत्यारिं देवदेवेशं तं वंदे देवकी सुतम् ॥ ६ ॥

मुरारिं माधवं मत्स्यं मुकुंदं मुष्टिमर्दनम् । मुंजकेशं महाबाहुं तं वंदे मधुसूदनम् ॥ ७ ॥

केशवं कमलाकांतं कामेशं कौस्तुभप्रियम् । कौमोदकीधरं कृष्णं तं वंदे कौरवांतकाम् ॥ ८ ॥

भूधरं भुवनानंदं भूतेशं भूतनायकम् । भावनैकं भुजंगेशं तं वंदे भवनाशनम् ॥ ९ ॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् । जामदग्न्यं वरं ज्योतिस्तं वंदे जलशायिनम् ॥ १० ॥

चतुर्भुजं चिदानंदं चाणुरमल्लमर्दनम् । चराचरगतं देवं तं वंदे चक्रपाणिनम् ॥ ११ ॥

श्रिय: करं श्रियो नाथं श्रीधरं श्रीकरप्रदम् । श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरम् ॥ १२ ॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् । यमुनाजलकल्लोलं तं वंदे यदुनायकम् ॥ १३ ॥

शालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् । सुरासुरैस्सदा सेव्यं तं वंदे साधुवल्लभम् ॥ १४ ॥

त्रिविक्रम तपोमूर्ति त्रिविधाघौघनाशनम् । त्रिस्थलं तीर्थराजेन्द्रं तं वंदे तुलसीप्रियम् ॥ १५ ॥

अनंतमादिपुरुषमच्युतं च वरप्रदम् । आनंदं च सदानंदं तं वंदे चाघनाशनम् ॥ १६ ॥

लीलयोद्‌धृतभूभारं लोकसत्त्वैकवंदितम् । लोकेश्वरं च श्रीकांतं तं वंदे लक्ष्मणप्रियम् ॥ १७ ॥

हरिं च हरिणाक्षं च हरिनाथं हरिप्रियम् । हलायुधसहायं च तं वंदे हनुमत्पतिम् ॥ १८ ॥

हरिनामकृता माला पवित्रा पापनाशिनी । बलिराजेंद्रेण चोक्ता कण्ठे धार्या प्रयत्नत: ॥ १९ ॥

इति बलिराजेन्द्रेणोक्तं हरिनाममालास्तोत्रं संपूर्णम्

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP