मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री सूर्य सहस्त्रनामस्तोत्रम्

श्री सूर्य सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री सूर्य सहस्त्रनामस्तोत्रम्

॥ श्रीसूर्याय नम: ॥

शतानीक उवाच

नाम्नां सहस्त्रं सवितु: श्रोतुमिच्छामि हे द्विज ।

येन ते दर्शनं यात: साक्षाद् देवो दिवाकर: ॥ १ ॥

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।

स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ २ ॥

न तदस्ति भयं किञ्चिद् यदनेन न नश्यति ।

ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नर: ॥ ३ ॥

अन्ये च रोगा: शाम्यन्ति पठत: श्रृण्वतस्तथा ।

सम्पद्यन्ते यथा कामा: सर्व एव यथेप्सिता: ॥ ४ ॥

य एतदादित: श्रुत्वा संग्रामं प्रविशेन्नर: ।

स जित्व समरे शत्रूनभ्येति गृहमक्षत: ॥ ५ ॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।

भूतिकारि दरिद्राणं कुष्ठिनां परमौषधम् ॥ ६ ॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ।

पठते संयतो राजन् स श्रेय: परमाप्नुयात् ॥ ७ ॥

स सिद्ध: सर्वसंकल्प: सुखमत्यन्तमश्‍नुते ।

धर्मार्थिभिर्धर्मलुब्धै: सुखाय च सुखार्थिभि: ॥ ८ ॥

राज्याय राज्यकामैश्च पठितव्यमिदं नरै: ।

विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ ९ ॥

पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्द्धनम् ।

पठतां श्रृण्वतामेतद् भवतीति न संशय: ॥ १० ॥

तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते ।

नाम्नां सहस्त्रं विख्यातं देवदेवस्य भास्वत: ॥ ११ ॥

अस्य श्रीसूर्यसहस्रनामस्तोत्रस्य भगवान् वेदव्यास ऋषि: अनुष्टुप् छन्द:, सविता देवता, सकलाभीष्टसिद्धयर्थे जपे विनियोग: ।

ध्यानम्

ध्येय: सदा सवितृमण्डलमध्यवर्ती

नारायण: सरसिजासनसंनिविष्ट: ।

केयूरवान्‍ मकरकुण्डलवान् किरीटी

हारी हिरण्मयपुर्धृतशङ्खचक्र: ॥

स्तोत्रम्

ॐ विश्वविद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुख: ।

विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रिय: ॥ १२ ॥

कालाश्रय: कालकर्ता कालहा कालनाशन: ।

महायोगी महासिद्धिर्महात्मा सुमहाबल: ॥ १३ ॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वर: ।

भूतभव्यो भावितात्मा भूतान्त:करणं शिव: ॥ १४ ॥

शरण्य: कमलानन्दो नन्दनो नन्दवर्द्धन: ।

वरेण्यो वरदो योगी सुसंयुक्त: प्रकाशक: ॥ १५ ॥

प्राप्तयान: परप्राण: पूतात्मा प्रयत: प्रिय: ।

नय: सहस्त्रपात् साधुर्दिव्यकुण्डलमण्डित: ॥ १६ ॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहन: ।

समाहितमतिर्दाता विधाता कृतमङ्गल: ॥ १७ ॥

कपर्दी कल्पपाद् रुद्र: सुमना धर्मवत्सल: ।

समायुक्तो विमुक्तत्मा कृतात्मा कृतिनां वर: ॥ १८ ॥

अविचिन्त्यवपु: श्रेष्ठो महायोगी महेश्वर: ।

कान्त: कामारिरादित्यो नियतात्मा निराकुल: ॥ १९ ॥

काम: कारुणिक: कर्ता कमलाकरबोधन: ।

सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तम: ॥ २० ॥

संजीवनो जीवनाथो जयो जीवो जगत्पति: ।

अयुक्तो विश्वनिलय: संविभागी वृषध्वज: ॥ २१ ॥

वृषाकपि: कल्पकर्ता कल्पान्तकरणो रवि: ।

एकचक्ररथो मौनी सुरथो रथिनां वर: ॥ २२ ॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसु: ।

दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पति: ॥ २३ ॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकर: ।

यज्ञो यज्ञपति: पूषा स्वर्णरेता: परावर: ॥ २४ ॥

परापरज्ञस्तरणिरंशुमाली मनोहर: ।

प्राज्ञ: प्राज्ञपति: सूर्य: सविता विष्णुरंशुमान् ॥ २५ ॥

सदागतिर्गन्धवहो विहितो विधिराशुग: ।

पतङ्ग पतग: स्थाणुर्विहङ्गो विहगो वर: ॥ २६ ॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रिय: ।

त्र्यम्बक: सर्वदमनो भावितात्मा भिषग्वर: ॥ २७ ॥

आलोककृल्लोकनाथो लोकालोकनमस्कृत: ।

काल: कल्पान्तको वह्निस्तपन: सम्प्रतापन: ॥ २८ ॥

विलोचनो विरूपाक्ष: सहस्त्राक्ष: पुरंदर: ।

सहस्त्ररश्मिर्मिहिरो विविधाम्बरभूषण: ॥ २९ ॥

खग: प्रतर्दनो धन्यो हयगो वाग्विशारद: ।

श्रीमानशिशिरो वाग्मी श्रीपति: श्रीनिकेतन: ॥ ३० ॥

श्रीकण्ठ: श्रीधर: श्रीमान् श्रीनिवासो वसुप्रद: ।

कामचारी महामायो महोग्रोऽविदितामय: ॥ ३१ ॥

तीर्थक्रियावान्‍ सुनयो विभक्तो भक्तवत्सल: ।

कीर्ति: किर्तिकरो नित्य: कुण्डली कवची रथी ॥ ३२ ॥

हिरण्यरेता: सप्ताश्व: प्रयतात्मा परंतप: ।

बुद्धिमानमरश्रेष्ठो रोचिष्णु: पाकशासन: ॥ ३३ ॥

समुद्रो धनदो धाता मान्धाता कश्मलापह: ।

तमोघ्नो ध्वान्तहा वह्निर्होतान्त:करणो गुह: ॥ ३४ ॥

पशुमान्‌ प्रयतानन्दो भूतेश: श्रीमतां वर: ।

नित्योदितो नित्यरथ: सुरेश: सुरपूजित: ॥ ३५ ॥

अजितो विजितो जेता जङ्गमस्थावरात्मक: ।

जीवानन्दो नित्यगामी विजेता विजयप्रद: ॥ ३६ ॥

पर्जन्योऽग्नि: स्थिति: स्थेय: स्थाविरोऽथ निरञ्जन: ।

प्रद्योतनो रथारूढ: सर्वलोकप्रकाशक: ॥ ३७ ॥

ध्रुवो मेषी महावीर्यो हंस: संसारतारक: ।

सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पति॥ ३८ ॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपि: ।

वरुणेशो जगन्नाथ: कृतकृत्य: सुलोचन: ॥ ३९ ॥

विवस्वान् भानुमान् कार्य: कारणस्तेजसां निधि: ।

असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधिति: ॥ ४० ॥

सहस्त्रदीधितिर्ब्रध्न: सहस्त्रांशुर्दिवाकर: ।

गभस्तिमान् दीधितिमान् स्त्रग्वी मणिकुलद्युति: ॥ ४१ ॥

भास्कर: सुरकार्यज्ञ: सर्वज्ञस्तीक्ष्णदीधिति: ।

सुरज्येष्ठ: सुरपतिर्बहुज्ञो वचसाम्पति: ॥ ४२ ॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पति: ।

अहिमानूर्जितो धीमानामुक्त: कीर्तिवर्द्धन: ॥ ४३ ॥

महावैद्यो गणपतिर्धनेशो गणनायक: ।

तीव्र: प्रतापनस्तापी तापनो विश्वतापन: ॥ ४४ ॥

कार्तस्वरो ह्रषीकेश: पद्मानन्दोऽतिनन्दित: ।

पद्मनाभोऽमृताहार; स्थितिमान् केतुमान् नभ: ॥ ४५ ॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।

आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावन: ॥ ४६ ॥

अनिमित्तगति: श्रेष्ठ: शरण्य: सर्वतोमुख: ।

विगाही वेणुरसह: समायुक्त: समाक्रतु: ॥ ४७ ॥

धर्मकेतुर्धर्मरति: संहर्ता संयमो यम: ।

प्रणतार्तिहरो वायु: सिद्धकार्यो जनेश्वर: ॥ ४८ ॥

नभोविगाहन: सत्य: सवितात्मा मनोहर: ।

हारी हरिर्हरो वायुऋतु: कालानलद्युति: ॥ ४९ ॥

सुखसेव्यो महातेजा जगतामेककारणम् ।

महेन्द्रो विष्टुत: स्तोत्रं स्तुतिहेतु: प्रभाकर: ॥ ५० ॥

सहस्त्रकर आयुष्मानरोगद: सुखद: सुखी ।

व्याधिहा सुखद: सौख्यं कल्याणं कलतां वर: ॥ ५१ ॥

आरोग्यकारणं सिद्धिऋद्धिर्वृद्धिर्बृहस्पति: ।

हिरण्यरेता आरोग्यं विद्वान ब्रध्नो बुधो महान ॥ ५२ ॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदा: ।

सर्वप्रिय: सर्वसह: सर्वशत्रूविनाशन: ॥ ५३ ॥

प्रांशुर्विद्योतनो द्योत: सहस्त्रकिरण: कृती ।

केयूरी भूषणोद्भासी भासितो भासनोऽनल: ॥ ५४ ॥

शरण्यार्तिहरो होता खद्योत: खगसत्तम: ।

सर्वद्योतो भवद्योत: सर्वद्युतिकरो मत: ॥ ५५ ॥

कल्याण: कल्याणकर: कल्य: कल्यकर: कवि: ।

कल्याणकृत्कल्यवपु: सर्वकल्याणभाजनम् ॥ ५६ ॥

शान्तिप्रिय: प्रसन्नात्मा प्रशान्त: प्रशमप्रिय: ।

उदारकर्मा सुनय: सुवर्चा वर्चसोज्ज्वल: ॥ ५७ ॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुग: ।

तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रिय: ॥ ५८ ॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थित: ।

आकाशग: शीघ्रगतिराशुगो गतिमान् खग: ॥ ५९ ॥

गोपतिर्ग्रहदेवेशो गोमानेक: प्रभञ्जन: ।

जनिता प्रजनो जीवो दीप: सर्वप्रकाशक: ॥ ६० ॥

सर्वसाक्षी योगनित्यो नभस्वानसुरान्तक: ।

रक्षोघ्नो विघ्नशमन: किरीटी सुमन: प्रिय: ॥ ६१ ॥

मरीचिमाली सुमति: कृताभिख्यविशेषक: ।

शिष्टाचार: शुभाचार: स्वचाराचारतत्पर: ॥ ६२ ॥

मन्दारो माठरो वेणु: क्षुधाप: क्ष्मापतिर्गुरु: ।

सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभन: ॥ ६३ ॥

महाश्वेत: प्रियो ज्ञेय: सामगो मोक्षदायक: ।

सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ६४ ॥

वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारग: ।

क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रद: ॥ ६५ ॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्‌कृत: ।

अलङ्कारोऽक्षरो वेद्यो विद्यावान् विदिताशय: ॥ ६६ ॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजित: ।

चक्रपाणिर्ध्वजधर: सुरेशो लोकवत्सल: ॥ ६७ ॥

वाग्मिपतिर्महाबाहु: प्रकृतिर्विकृतिर्गुण: ।

अन्धकारापह: श्रेष्ठो युगावर्तो युगादिकृत् ॥ ६८ ॥

अप्रमेय: सदायोगी निरहङ्कार ईश्वर: ।

शुभप्रद: शुभ: शास्ता शुभकर्मा शुभप्रद: ॥ ६९ ॥

सत्यवाञ्श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनल: ।

बलभृद् बलदो बन्धुर्मतिमान् बलिनां वर: ॥ ७० ॥

अनङ्गो नागराजेन्द्र: पद्मयोनिर्गणेश्वर: ।

संवत्सर ऋतुर्नेता कालचक्रप्रवर्तक: ॥ ७१ ॥

पद्मेक्षण: पद्मयोनि: प्रभावानमर: प्रभु: ।

सुमूर्ति: सुमति: सोमो गोविन्दो जगदादिज: ॥ ७२ ॥

पीतवासा: कृष्णवासा दिग्वासास्त्विन्द्रियातिग: ।

अतीन्द्रियोऽनेकरूप: स्कन्द: परपुरञ्जय: ॥ ७३ ॥

शक्तिमाञ्जलधृग् भास्वान् मोक्षहेतुरयोनिज: ।

सर्वदर्शी जितादर्शो दु;स्वप्नाशुभनाशन: ॥ ७४ ॥

मङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापह: ।

स्पष्टक्षरो महामन्त्रो विशाखो यजनप्रिय: ॥ ७५ ॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गम: ।

विचक्षणो दक्ष इन्द्र: प्रत्यूष: प्रियदर्शन: ॥ ७६ ॥

अखिन्नो वेदनिलयो वेदविद् विदिताशय: ।

प्रभाकरो जितरिपु: सुजनोऽरुणसारथि: ॥ ७७ ॥

कुनाशी सुरत: स्कन्दो महोतोऽभिमतो गुरु: ।

ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डल: ॥ ७८ ॥

भस्कर: सततानन्दो नन्दनो नरवाहन: ।

मङ्गलोऽथ मङ्गलवान्माङ्गल्यो मङ्गलावह: ॥ ७९ ॥

मङ्गल्यचारुचरित: शीर्ण: सर्वव्रतो व्रती ।

चतुर्मुख: पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ८० ॥

अकिञ्चन: सतमीशो निर्गुणो गुणवाञ्शुचि: ।

सम्पूर्ण: पुण्डरीकाक्षो विधेयो योगतत्पर: ॥ ८१ ॥

सहस्त्रांशु: क्रतुमति: सर्वज्ञ: सुमति: सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हरिप्रिय: ॥ ८२ ॥

ब्रह्मा प्रचेता: प्रथित: प्रयतात्मा स्थिरात्मक: ।

शतविन्दु: शतमुखो गरीयाननलप्रभ: ॥ ८३ ॥

धीरो महत्तरो विप्र: पुराणपुरुषोत्तम: ।

विद्याराजाधिराजो हि विद्यावान् भूतिद: स्थित: ॥ ८४ ॥

अनिर्देश्यवपु: श्रीमान् विपाप्मा बहुमङ्गल: ।

स्व:स्थित: सुरथ: स्वर्णो मोक्षदो बलिकेतन: ॥ ८५ ॥

निर्द्वन्द्वो द्वन्द्वहा स्वर्ग: सर्वग: सम्प्रकाशक: ।

दयालु: सूक्ष्मधी: क्षान्ति: क्षेमाक्षेमस्थितिप्रिय: ॥ ८६ ॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचन: ।

महावराह: प्रियकृद् दाता भोक्ताभयप्रद: ॥ ८७ ॥

चक्रवर्ती धृतिकर: सम्पूर्णोऽथ महेश्वर: ।

चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशन: ॥ ८८ ॥

विचित्ररथ एकाकी सप्तसप्ति: परापर: ।

सर्वोदधिस्थितिकर: स्थितिस्थेय: स्थितिप्रिय: ॥ ८९ ॥

निष्कल: पुष्कलो विभुर्वसुमान् वासवप्रिय: ।

पशुमान् वासवस्वामी वसुधामा वसुप्रद: ॥ ९० ॥

बलवाञ्ज्ञानवांस्तत्त्वमों कारस्त्रिषु संस्थित: ।

संकल्पयोनिर्दिनकृद् भगवान् कारणापह: ॥ ९१ ॥

नीलकण्ठो धनाध्यक्षचतुर्वेदप्रियंवद: ।

वषट्‍कारोद्गाता होता स्वाहाकारो हुताहुति: ॥ ९२ ॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुद: ।

संदेहनाशनो वायुर्धन्वी सुरनमस्कृत: ॥ ९३ ॥

विग्रही विमलो विन्दुर्विशोको विमलद्युति: ।

द्युतिमान्‌ द्योतनो विद्युद् विद्यावा‌न् विदितो बली ॥ ९४ ॥

घर्मदो हिमदो हास: कृष्णवर्त्मा सुताजित: ।

सावित्रीभावितो राजा विश्वामित्रो घ्रुणिर्विराट् ॥ ९५ ॥

सप्तार्चि: सप्ततुरग: सप्तलोकनमस्कृत: ।

सम्पूर्णोऽथ जगन्नाथ: सुमना: शोभनप्रिय: ॥ ९६ ॥

सर्वात्मा सर्वकृत् सृष्टि: सप्तिमान् सप्तमीप्रिय: ।

सुमेधा मेधिको मेध्यो मेधावी मधुसूदन: ॥ ९७ ॥

अङ्गिर: पति: कालज्ञो धूमकेतु: सुकेतन: ।

सुखी सुखप्रद: सौख्य: कान्ति: कान्तिप्रियोमुनि: ॥ ९८ ॥

संतापन: संतपन आतपस्तपसां पति: ।

उमापति: सहस्त्राम्शु: प्रियकारी प्रियंकर: ॥ ९९ ॥

प्रीतिर्विमन्युरम्भोत्थ: खञ्जनो जगताम्पति: ।

जगत्पिता प्रीतमना: सर्व: खर्वो गुहोऽचल: ॥ १०० ॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।

श्रेय: श्रेयस्करो ज्यायान् महानुत्तम उद्भव: ॥ १०१ ॥

उत्तमो मेरुमेयोऽथ धरणो धरणीशर: ।

धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्त्तक: ॥ १०२ ॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनल: ।

उत्तरोऽनुत्तरस्तापी अवाक्पतिरपाम्पति: ॥ १०३ ॥

पुण्यसंकीर्तन: पुण्यो हेतुर्लोकत्रयाश्रय: ।

स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ १०४ ॥

व्याधिप्रणाशन: क्षेम: शूर: सर्वजितां वर: ।

एकरथो रथाधीश: पिता शनैश्चरस्य हि ॥ १०५ ॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रत: ।

प्रलम्बहरसंचारी प्रद्योतो द्योतितानल: ॥ १०६ ॥

संतपह्रत्‌ परो मन्त्रो मन्त्रमूर्तिर्महाबल: ।

श्रेष्ठात्मा सुप्रिय: शम्भुर्मरुतामीश्वरेश्वर: ॥ १०७ ॥

संसारगतिविच्छेत्ता संसारार्णवतारक: ।

सप्तजिह्व: सहस्त्रार्ची रत्‍नगर्भोऽपराजित: ॥ १०८ ॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रद: ।

लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहन: ॥ १०९ ॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धर: ।

पिनाकधृङ्‌महोत्साहो महामायो महाशन: ॥ ११० ॥

वीर: शक्तिमतं श्रेष्ठ: सर्वशस्त्रभृतां वर: ।

ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्द्धन: ॥ १११ ॥

कगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रम: ।

भगवानात्मवान्‍ मन्त्रस्त्र्यक्षरो नीललोहित: ॥ ११२ ॥

एकोऽनेकस्त्रयी काल: सविता समितिञ्जय: ।

शार्ङ्गधन्वानलो भीम: सर्वप्रहरणायुध: ॥ ११३ ॥

सुकर्मा परमेष्ठी च नाकपली दिविस्थित: ।

वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रम: ॥ ११४ ॥

द्वापर: परमोदार: परमो ब्रह्मचर्यवान ।

उदीच्यवेशो मुकुटू पद्महस्तो हिमांशुभृत् ॥ ११५ ॥

सित: प्रसन्नवदन: पद्मोदरनिभानन: ।

सायं दिवा दिव्यवपुरनिर्देश्यो महालय: ॥ ११६ ॥

महारथो महानीश: शेष: सत्त्वरजस्तम: ।

धृतातपत्रप्रतिमो विमर्षी निर्णय: स्थित: ॥ ११७ ॥

अहिंसक: शुद्धमतिरद्वितीयो विवर्द्धन: ।

सर्वदोधनदो मोक्षो विहारी बहुदायक: ॥ ११८ ॥

चार्रुरात्रिहरो नाथो भगवान् सर्वगोऽव्यय: ।

मनोहरवपु: शुभ्र: शोभन: सुप्रभावन: ॥ ११९ ॥

सुप्रभाव: सुप्रताप: सुनेत्रो दिग्विदिक्पति: ।

राज्ञीप्रिय: शब्दकरो ग्रहेशस्तिमिरापह: ॥ १२० ॥

सैंहिकेयरिपुर्देवो वरदो वरनायक: ।

चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ १२१ ॥

अनादिरूपोऽदितिजो रत्‍नकान्ति: प्रभामय: ।

जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डल: ॥ १२२ ॥

एकचक्ररथ: स्वर्णरथ: स्वर्णशरीरधृक् ।

निरालम्बो गगनगो धर्मकर्मप्रभावकृत ॥ १२३ ॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्ष परमेश्वर: ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ १२४ ॥

आधरभूतो रतिमांस्तथा च धनधान्यकृत ।

पापसन्तापहर्ता च मनोवाञ्छितदायक: ॥ १२५ ॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुनिवृन्दनमस्कृत: ॥ १२६ ॥

सन्ध्यारागकर: सिद्ध: सन्ध्यावन्दनवन्दित: ।

साम्राज्यदाननिरत: समाराधनतोषवान् ॥ १२७ ॥

भक्तदु:खक्षयकरो भवसागरतारक: ।

भयापहर्ता भगवानप्रमेयपराक्रम: ।

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिप: ॥ १२८ ॥

॥ फलश्रुति ॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

नाम्नां सहस्त्रम सवितु; पाराशर्यो यदाह मे ॥ १२९ ॥

धन्यं यशस्यमायुष्यं दु:खदु:स्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ १३० ॥

यस्त्विदं श्रृणुयान्नित्यं पठेद् वा प्रयतो नर: ।

अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ १३१ ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।

विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ १३२ ॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शन: ।

जीवेद् वर्षशतायुश्च सर्वव्याधिविवर्जित: ॥ १३३ ॥

नाम्नां सहस्त्रमिदमंशुमत: पठेद् य:

प्रात: शुचिर्नियमवान् सुसमृद्धियुक्त: ।

दूरेण तं परिहरन्ति सदैव रोगा

भूता: सुपर्णमिव सर्वमहोरगेन्द्रा: ॥ १३४ ॥

॥ इति श्रीभविष्यपुराणे सप्तमकल्पे श्रीभगवसूर्यस्य सहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP