मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम्

श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्रीअन्नपूर्णासहस्त्रनामस्तोत्रम्

अस्य श्रीअन्नपूर्णासहस्त्रनामस्तोत्रमालामन्त्रस्य श्रीभगवान्

सदाशिवऋषिः अनुष्टुप्छन्दः भगवती श्रीअन्नपूर्णा देवता हलो बीजं

स्वराः शक्तिः जीवो बीजं बुद्धिः शक्तिः उदानो बीजं सुषुम्ना नाडी

सरस्वती शक्तीः धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

ध्यानम्

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां

पीनोत्तुङ्गस्तन्राढ्यामभिनवविलसद्यौवनारम्भरम्याम् ।

नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्तिं

देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णां नमामि ॥

आदाय दक्षिणकरेण सुवर्णदर्वी

दुग्धान्नपूर्णमितरेण च रत्नपात्रम् ।

भिक्षान्नदाननिरतां नवहेमवर्णामम्बां भजे सकलभूषणभूषिताङ्गीम् ॥

श्रीशिव उवाच

अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया ।

अन्नदा अन्नरूपा च अन्नदानरतोत्सवा ॥१॥

अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी ।

अच्युता अच्युतप्राणा अच्युतानन्दकारिणी ॥२॥

अव्यक्तऽनन्तमहिमा अनन्तस्य कुलेश्वरी ।

अब्धिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी ॥३॥

अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा ।

अब्जाभा अब्जहस्ता च अब्जपत्रशुभेक्षणा ॥४॥

अब्जानना अनन्तात्मा अग्निस्था अग्निरूपिणी ।

अग्निजाया अग्निमुखी अग्निकुण्डकृतालया ॥५॥

अकारा अग्निमाता च अजयाऽदितिनन्दिनी ।

आद्या आदित्यसंकाशा आत्मज्ञा आत्मगोचरा ॥६॥

आत्मसूरात्मदयिता आधारा आत्मरूपिणी ।

आशा आकाशपद्मस्था अवकाशस्वरूपिणी ॥७॥

आशापुरी अगाधा च अणिमादिसुसेविता ।

अम्बिका अबला अम्बा अनाद्या च अयोनिजा ॥८॥

अनीशा ईशिका ईशा ईशानी ईश्वरप्रिया ।

ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी ॥९॥

इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी ।

इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा ॥१०॥

इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी ।

उमा उमापतेः प्राणा ओड्याणौ पीठवासिनी ॥११॥

उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका ।

ऋसूता ऋभवा ऋस्था ऋलॄकारस्वरूपिणी ॥१२॥

ऋकारा च लृकारा च लॄतकप्रीतिदायिनी ।

एका च एकवीरा च एकारैकाररूपिणी ॥१३॥

ओकारी ओघरूपा च ओघत्रयसुपूजिता ।

ओघस्था ओघसम्भूता ओघधात्री च ओघसूः ॥१४॥

षोडशस्वरसम्भूता षोडशस्वररूपिणी ।

वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी ॥१५॥

कालरात्रिर्महारात्रिर्मोहरात्रिः सुलोचना ।

काली कपालिनी कृत्या कलिका सिंहगामिनी ॥१६॥

कात्यायनी कलाधारा कालदैत्यनिकृन्तनी ।

कामिनी कामवन्द्या च कमनीया विनोदिनी ॥१७॥

कामसूः कामवनिता कामधूः कमलावती ।

कामदात्री कराली च कामकेलिविनोदिनी ॥१८॥

कामना कामदा काम्या कमला कमलार्चिता ।

काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता ॥१९॥

कनका कनकप्राणा कनकाचलवासिनी ।

कनकाभा काननस्था कामाख्या कनकप्रदा ॥२०॥

कामपीठस्थिता नित्या कामधामनिवासिनी ।

कम्बुकण्ठी करालाक्षी किशोरी च ललाटिनी ॥२१॥

कला काष्ठा निमेषा च कालस्था कामरूपिणी ।

कालज्ञा कालमाता च कालधात्री कलावनी ॥२२॥

कालदा कालघ्नी कुल्या कुरुकुल्या कुलाङ्गना ।

कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धिनी ॥२३॥

कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया ।

केशिघ्नी केलिकारी च केशवानन्दकारिणी ॥२४॥

कुमुदाभा कुमारी च कर्मदा कमलेक्षणा ।

कौमुदी कुमुदानन्दा कौलिकी च कुमुद्वती ॥२५॥

कोदण्डधारिणी क्रोधा कूटस्था कोटाराश्रया ।

कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा ।

कपालकर्तृककरा करवीरस्वरूपिणी ॥२७॥

कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ।

कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा ॥२८॥

काश्यपी कन्द्रुतनया कलिकल्मषनाशिनी ।

कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता ॥२९॥

कञ्जाभा कञ्जशैलस्था कञ्जनेत्रा कचोद्भवा ।

कामरूपा च ह्रींकारी कश्यपान्वयवर्धिनी ॥३०॥

खर्वा च खञ्जनद्वन्द्वलोचना खर्ववाहिनी ।

खड्‌गिनी खड्‌गहस्ता च खेचरी खड्‌गरूपिणी ॥३१॥

खगस्था खगरूपा च खगगा खगसम्भवा ।

खगधात्री खगानन्दा खगयोनिस्वरूपिणी ॥३२॥

खगेशी खेटककरा खगानन्दविवर्धिनी ।

खगमान्या खगाधारा खगगर्वविमोचिनी ॥३३॥

गङ्गा गोदावरी गीतिर्गायत्री गगनालया ।

गीर्वाणसुन्दरी गौश्र्च गाधा गीर्वाणपूजिता ॥३४॥

गीर्वाणचर्चितपदा गान्धारी गोमती तथा ।

गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी ॥३५॥

गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता ।

गया गौरी च गिरिजा गिरिस्था गिरिसम्भवा ॥३६॥

गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी ।

किरीटिनी च गदिनी गुञ्जाहारविभूषणा ॥३७॥

गणपा गणका गण्या गणकानन्दकारिणी ।

गणपूज्या च गीर्वाणा गणपानन्दवर्धिनी ॥३८॥

गुरुमाता गुरुरता गुरुभक्तिपरायणा ।

गोत्रा गौः कृष्णभगिनी कृष्णसूः कृष्णनन्दिनी ॥३९॥

गोवर्धनी गोत्रधरा गोवर्धनकृतालया ।

गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा ॥४०॥

घर्घरा घोररूपा च घोरा घर्घरनादिनी ।

श्यामा घनरवाऽघोरा घना घोरर्तिनाशिनी ॥४१॥

घनस्था च घनानन्दा दारिद्रयघननाशिनी ।

चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी ॥४२॥

चक्रिणी चारुचम्पाभा चारुचम्पकमालिनी ।

चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा ॥४३॥

चण्डिका चण्डदैत्यघ्नी चन्द्रशेखरवल्लभा ।

चाण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता ॥४४॥

चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी ।

चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया ॥४५॥

चन्द्रमण्डलमध्यस्था चन्द्रकोटिशुशीतला ।

चपला चन्द्रभगिनी चन्द्रकोटिनिभानना ॥४६॥

चिन्तामणिगुणाधारा चिन्तामणिविभूषणा ।

भक्तचिन्तामणिलता चिन्तामणिकृतालया ॥४७॥

चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी ।

चैतन्यदा चिदानन्दा चारुचामरवीजिता ॥४८॥

छत्रदा छत्रधारी च छलच्छद्मविनाशिनी ।

छत्रहा छत्ररूपा च छत्रच्छायाकृतालया ॥४९॥

जगज्जीवा जगद्धात्री जगदानन्दकारिणी ।

यज्ञप्रिया यज्ञरता जपयज्ञपरायणा ॥५०॥

जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी ।

यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ॥५१॥

यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ।

जपाकुसुमसंकशा जपाकुसुमशोभिता ॥५२॥

जालन्धरी जया जैत्री जीमूतजयभाषिणी ।

जयदा जयरूपा च जयस्था जयकारिणी ॥५३॥

जगदीशप्रिया जीवा जलस्था जलजेक्षणा ।

जलरूपा जह्नुकन्या यमुना जलजोदरी ॥५४॥

जलजास्या जाह्नवी च जलजाभा जलोदरी ।

यदुवंशोद्भवा जीवा यादवानन्दकारिणी ॥५५॥

यशोदा यशसां राशिर्यशोदानन्दकारिणी ।

ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसंनिभा ॥५६॥

ज्वालामुखी जगन्माता यमालार्जुनभञ्जिनी ।

जन्मदा जन्महा जन्मा जन्मभूर्जनकात्मजा ॥५७॥

जनानन्दा जाम्बवती जम्बूद्वीपकृतालया ।

जाम्बूनदसमानाभा जाम्बूनदविभूषणा ॥५८॥

जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा ।

ज्ञानहा ज्ञानरूपा च ज्ञानविज्ञानशालिनी ॥५९॥

जिनजैत्री जिनाधारा जिनामाता जिनेश्वरी ।

जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी ॥६०॥

शम्भुकोटिदुराधर्षा विष्णुकोटिविमर्दिनी ।

समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥६१॥

सूर्यकोटिप्रतीकाशा यमकोटिदुरापहा ।

कामधुक्कोटिफलदा शक्रकोटिसुराज्यदा ॥६२॥

कन्दर्पकोटिलावण्या पद्मकोटिनिभानना ।

पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ॥६३॥

अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।

प्राकाम्यदा वशकरी ईशिका सिद्धिदा तथा ॥६४॥

महिमादिगुणोपेता अणिमाद्यष्टसिद्धिदा ।

जवनघ्नी जनाधीना जामिनी च जरापहा ॥६५॥

तारिणी तारिका तारा तोतला तुलसीप्रिया ।

तन्त्रिणी तन्त्ररूपा च तन्त्रज्ञा तन्त्रधारिणी ॥६६॥

तारहारा च तुलजा डाकिनीतन्त्रगोचरा ।

त्रिपुरा त्रिदशा त्रिस्था त्रिपुरासुरघातिनी ॥६७॥

त्रिगुणा च त्रिकोणस्था त्रिमात्रा त्रितनुस्थिता ।

त्रैविद्या च त्रयी त्रिघ्नि तुरीया त्रिपुरेश्वरी ॥६८॥

त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका ।

त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी ॥६९॥

त्रिवर्णा त्रिपदी तारा त्रिमूर्तिजननी त्वरा ।

त्रिदिवा त्रिदिवेशानी देवी त्रैलोक्यधारिणी ॥७०॥

त्रिमूर्तिश्र्च त्रिजननी त्रिभूस्त्रिपुरसुन्दरी ।

तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी ॥७१॥

तामसी तापसी चैव तापघ्नी च तमोऽपहा ।

तरुणार्कप्रतीकाशा तप्तकाञ्चनसंनिभा ॥७२॥

उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी ।

तार्किकी तर्कविद्या च तापत्रयविनाशिनी ॥७३॥

त्रिपुष्कारा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना ।

त्रिवर्गा च त्रिवर्गस्था तपसः सिद्धिदायिनी ॥७४॥

अधोक्षजा अयोध्या च अपर्णा च अवन्तिका ।

कारिका तीर्थरूपा च तीर्थतीर्थकरी तथा ॥७५॥

दारिद्र्यदुःखदलिनी अदीना दीनवत्सला ।

दीननाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥७६॥

देवदानवसम्पूज्या देवानां प्रियकारिणी ।

दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी ॥७७॥

देवसूर्दक्षिणा दक्षा दुर्गा दुर्गतिनाशिनी ।

देवकीगर्भसम्भूता दुर्गदैत्यविनाशिनी ॥७८॥

अट्टाट्टहासिनी दोला दोलाकर्माभिनन्दिनी ।

देवकी देविका देवी दुरितघ्नी तटित्तथा ॥७९॥

गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा ।

आनन्दोदधिमध्यस्था कटिसूत्रैरलंकृता ॥८०॥

घोराग्निदाहदमनी दुःखदुःस्वप्ननाशिनी ।

श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभाविनी ॥८१॥

श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीर्मतिर्गतिः ।

धनदा दामिनी दान्ता धर्मदा धनशालिनी ॥८२॥

दाडिमीपुष्पसंकाशा धनागारा धनञ्जया ।

धूम्राभा धूम्रदैत्यघ्नी धवला धवलप्रिया ॥८३॥

धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।

धरणी धारिणी धैर्या धरा धात्री च धैर्यदा ॥८४॥

दमिनी धार्मिणी धूश्र्च दया दोग्ध्री दुरासदा ।

नारायणी नारसिंही नृसिंहहृदयालया ॥८५॥

नागिनी नागकन्या च नागसूर्नागनायिका ।

नानारत्नाविचित्राङ्गी नानाभरनमण्डिता ॥८६॥

दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी ।

ह्रींकारी चैव श्रींकारी हुंकारी क्लेशनाशिनी ॥८७॥

नगात्मजा नागरी च नवीना नूतनप्रिया ।

नीरजास्या नीरदाभा नवलावण्यसुन्दरी ॥८८॥

नीतिज्ञा नीतिदा नीतिर्निम्ननाभिर्नगेश्वरी ।

निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी ॥८९॥

निधिदा निधिरूपा च निर्गुणा नरवाहिनी ।

नरमांसरता नारी नरमुण्डविभूषणा ॥९०॥

निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी ।

नरासृक्पानमत्ता च निर्वैरा नागगामिनी ॥९१॥

परमा प्रमिता प्राज्ञा पार्वती पर्वतात्मजा ।

पर्वप्रिया पर्वरता पर्वपावनपावनी ॥९२॥

परात्परतरा पूर्वा पश्र्चिमा पापनाशिनी ।

पशूनां पतिपत्नी च पतिभक्तिपरायणी ॥९३॥

परेशी पारगा पारा परंज्योतिःस्वरूपिणी ।

निष्ठुरा क्रूरह्रदया परासिद्धिः परागतिः ॥९४॥

पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी ।

पिता माता च यन्त्री च पशुपाशविनाशिनी ॥९५॥

पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी ।

पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥९६॥

पद्मास्या पञ्चमी पूर्णा पूर्णपीठनेवासिनी ।

पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया ॥९७॥

परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।

परमानन्दमुदिता परचक्रविनाशिनी ॥९८॥

परेशी परमा पृथ्वी पीनतुङ्गपयोधरा ।

परावरा पराविद्या परमानन्ददायिनी ॥९९॥

पूजा प्रजावती पुष्टिः पिनाकीपरिकीर्तिता ।

प्राणहा प्राणरूपा च प्राणदा च प्रियंवदा ॥१००॥

फणिभूता फणावेशी फकराकुण्ठमालिनी ।

फणिराड्‌वृतसर्वाङ्गी फलभागनिवासिनी ॥१०१॥

बलभद्रस्य भगिनी बाला बालप्रदायिनी ।

फल्गुरूपा प्रलम्बघ्नी फल्गूत्सवविनोदिनी ॥१०२॥

भवानी भवपत्नी च भवभीतिहरा भवा ।

भवेश्वरी भवाराध्या भवेशी भवदायिका ॥१०३॥

भवमाता भवागम्या भवकण्टकनाशिनी ।

भवप्रिया भवानन्दा भव्या च भवमोचिनी ॥१०४॥

भावनीया भगवती भवभारविनाशिनी ।

भूतधात्री च भूतेशी भूतस्था भूतरूपिणी ॥१०५॥

भूतमाता च भूतघ्नी भूतपञ्चकवासिनी ।

भोगोपचारकुशला भिस्साधात्री च भूचरी ॥१०६॥

भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।

भक्तानुकम्पिनी भीमा भगिनी भगनायिका ॥१०७॥

भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा ।

भगेशी भगरूपा च भगगुह्या भगापहा ॥१०८॥

भगोदरी भगानन्दा भाग्यदा भगमालिनी ।

भगोप्रदा भोगवासा भोगमूला च भोगिनी ॥१०९॥

भेरुण्डा भेदिनी भीमा भद्रकाली भिदोज्झिता ।

भैरवी भुवनेशानी भुवनी भुवनेश्वरी ॥११०॥

भीमाक्षी भारती चैव भैरवाष्टकसेविता ।

भास्वरा भास्वती भीतिर्भास्वदुत्तानशालिनी ॥१११॥

भागीरथी भोगवती भवघ्नी भुवनात्मिका ।

भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी ॥११२॥

माहेश्वरी महामाया महातेजा महासुरी ।

महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥११३॥

महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।

महादारिद्र्यशमनी महाशत्रुविमर्दिनी ॥११४॥

महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।

महाकाया महावीर्या महापातकनाशिनी ॥११५॥

महारवा मन्त्रमयी मणिपूरनिवासिनी ।

मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥११६॥

गाहेन्द्री मधुरा माया महिषासुरमर्दिनी ।

महाकुण्डलिनी शक्तिर्महाविभववर्धिनी ॥११७॥

मानसी माधवी मेधा मतिदा मतिधारिणी ।

मेनकागर्भसम्भूता मेनकाभगिनी मतिः ॥११८॥

महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा ।

माहेशी महिषारूढा मधुदैत्यविमर्दिनी ॥११९॥

महाव्रता महामूर्धा महाभयविनाशिनी ।

मातङ्गी मत्तमातङ्गी मातङगकुलमण्डिता ॥१२०॥

महाघोरा माननीया मत्तमातङ्गगामिनी ।

मुक्ताहारलतोपेता मदघूर्णितलोचना ॥१२१॥

महापराधराशिघ्नी महाचौरभयापहा ।

महाचिन्त्यस्वरूपा च मणिमन्त्रमहौषधी ॥१२२॥

मणिमण्डपमध्यस्था मणिमालाविराजिता ।

मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी ॥१२३॥

मेरुमन्दिरमध्यस्था मकराकृतिकुण्डला ।

मन्थरा च महासूक्ष्मा महादूती महेश्वरी ॥१२४॥

मालिनी मानवी माध्वी मदरूपा मदोत्कटा ।

मदिरा मधुरा चैव मोदिनी च महोद्धता ॥१२५॥

मङ्गलाङ्गी मधुमयी मधुपानपरायणा ।

मनोरमा रमामाता राजराजेश्वरी रमा ॥१२६॥

राजमान्या राजपूज्या रक्तोत्पलविभूषणा ।

राजीवलोचना रामा राधिका रामवल्लभा ॥१२७॥

शाकिनी डाकिनी चैव लावण्यम्बुधिवीचिका ।

रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी ॥१२८॥

रक्ताप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना ।

रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता ॥१२९॥

रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी ।

रागादिदोषरहिता रतिजा रतिदायिनी ॥१३०॥

विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी ।

विश्वभूर्वीरविद्या च वीरसूर्वीरनन्दिनी ॥१३१॥

वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी ।

विद्यावी विष्णुरूपा च विशालनयनोत्पला ॥१३२॥

विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी ।

ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ॥१३३॥

द्वारका विश्ववन्द्या च विश्वपाशविमोचिनी ।

विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥१३४॥

बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी ।

षट्‌चक्रभेदिनी षोढा षोडशारनिवासिनी ॥१३५॥

शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी ।

शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी ॥१३६॥

शिवमाता च शिवदा शिवा शिवहृदासना ।

शुक्लाम्बरा शीतला च शीला शीलप्रदायिनी ॥१३७॥

शिशुप्रिया वैद्यविद्या शालग्रामशिला शुचिः ।

हरिप्रिया हरमूर्तिर्हरिनेत्रकृतालया ॥१३८॥

हरिवक्त्रोद्भवा हाला हरिवक्षःस्थलस्थिता ।

क्षेमङ्करी क्षितिः क्षेत्रा क्षुधितस्य प्रपूरणी ॥१३९॥

वैश्या च क्षत्रिया शुद्री क्षत्रियाणां कुलेश्वरी ।

हरपत्नी हराराध्या हरसूर्हररूपिणी ॥१४०॥

सर्वानन्दमयी सिद्धिः सर्वरक्षास्वरूपिणी ।

सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा ॥१४१॥

सर्वसिद्धेश्वराराध्या सर्वमङ्गलमङ्गला ।

॥ फलश्रुतिः ॥

पुण्यं सहस्त्रनामेदं तव प्रीत्या प्रकाशितम् ॥१४२॥

गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।

नातः परतरं पुण्यं नातः परतरं तपाः ॥१४३॥

नातः परतरं स्तोत्रं नातः परतरा गतिः ।

स्तोत्रं नामसहस्त्राख्यं मम वक्त्राद्विनिर्गतम् ॥१४४॥

यः पठेत् परया भक्त्या श्रृणुयाद्वा समाहितः ।

मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥१४५॥

कामार्थी लभते कामं धनार्थी लभते धनम् ।

विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥१४६॥

कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान् ।

मुर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम्‌ ॥१४७॥

गुर्विणी जनयेत् पुत्रं कन्या विन्दति सत्पतिम् ।

संक्रान्त्यां च चतुर्दश्यामष्टम्यां च विशेषतः ॥१४८॥

पौर्णमास्याममावास्यां नवम्या भौमवासरे ।

पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥१४९॥

स मुक्तः सर्वपापेभ्यः कामेश्वरसमो भवेत् ।

लक्ष्मीवान् सुतवांश्वैव वल्लभः सर्वयोषिताम् ॥१५०॥

तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् ।

विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥१५१॥

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ।

क्षेत्रे च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥१५२॥

नाशुभं नापदस्तस्य न भयं नृपशत्रुतः ।

जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम् ॥१५३॥

न बाधन्ते ग्रहास्तस्य न राक्षांसि न पन्नगाः ।

न पिशाचा न डाकिन्यो भुतबेतालडम्भकाः ॥१५४॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।

द्वन्द्वानां प्रतिभेदे च मैत्रीकरणमुत्तमम् ॥१५५॥

लोहपाशैर्दृढैर्बद्धो बन्दी वेश्मनि दुर्गमे ।

तिष्ठञ्छृण्वन्पठन्मर्त्यो मुच्यते नात्र संशयः ॥१५६॥

पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः ।

श्रृण्वती बद्धगर्भा च सुखं सैव प्रसूयते ॥१५७॥

एकदा पठनादेव सर्वपापक्षयो भवेत् ।

नश्यन्ति च महारोगा दशधावर्तनेन च ॥१५८॥

शतधावर्तने चैव वाचां सिद्धिः प्रजायते ।

नवरात्रे जिताहारो दृढबुद्धिर्जिरेन्द्रियः ॥१५९॥

अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसंनिधौ ।

एकाकी च दशावर्तं पठन् धीरश्च निर्भयः ॥१६०॥

साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् ।

सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥१६१॥

पठनात् साधकस्याशु सिद्धिर्भवति वाञ्छिता ।

दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥१६२॥

स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ।

आवर्तनसहस्त्रैर्ये जपन्ति पुरुषोत्तमाः ॥१६३॥

ते सिद्धाः सिद्धिदा लोक शापानुग्रहणक्षमाः ।

प्रयच्छन्तश्र्च सर्वस्वं सेवन्ते तान्महीश्वराः ॥१६४॥

भूर्जपत्रेष्टगन्धेन लिखित्वा तु शुभे दिने ।

धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम् ॥१६५॥

ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः ।

क्षीरखण्डादिभोज्यांश्च भोजयित्त्वा सुभक्तितः ॥१६६॥

बध्नन्ति ये महारक्षां बालानां च विशेषतः ।

रुद्रं दृष्ट्वा यथां देवं विष्णुं दृष्ट्वा च दानवाः ॥१६७॥

पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः ।

मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा ॥१६८॥

विघ्नभूताः पलायन्ते तस्य वक्त्रविलोकनात् ।

अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् ॥१६९॥

पातकान् विविधान् सोऽपि मेरुमन्दरसंनिभान् ।

भस्मितान् कुरुते क्षिप्रं तृणं वह्रिहुतं यथा ॥१७०॥

नृपाश्च वश्यतां यान्ति नृपपूज्याश्च ते नराः ।

महार्णवे महानद्यां पोतस्थे च न भीः क्वचित् ॥१७१॥

रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते ।

सर्वत्र पूजितो लोकैर्बहुमानपुरःसरैः ॥१७२॥

रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ।

यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः ॥१७३॥

सहस्त्रं जपते यस्तु खेचरो जायते नरः ।

सहस्त्रदशकं देवि यः पठेद्भक्तिमान् नरः ॥१७४॥

सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।

लक्षं पूर्ण यदा देवी स्तोत्रराजं जपेत् सुधीः ॥१७५॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।

सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥१७६॥

सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम् ।

सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम् ॥१७७॥

तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ।

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।

स यास्यति न संदेहः स्तवराजस्य कीर्तनात् ॥१७८॥

॥ इति श्रीरुद्रयामले उत्तरखण्डे भवानीश्वरसंवादे श्रीअन्नपूर्णासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP