श्री मल्हारी माहात्म्य - अध्याय २२ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


श्रीमल्लारिरुवाच ॥
तस्मात्सर्वप्रयत्नेनमयिभक्तिस्तुदुर्लभा ॥ लभ्यतेमानुषै:सातुनपूर्वसुकृतैर्विना ॥१॥
येषांगृहेमदीयातुप्रतिमापूज्यतेसदा ॥ तेषांगृहेसदालक्ष्मीश्चिरवासा:सुरर्षय: ॥२॥
इदंमदीयंमाहात्म्यंपुस्तकंलिखितंगृहे ॥ तिष्ठतेतस्यमाहात्म्यंश्रृणुध्वंतद्‍द्विजोत्तमा: ॥३॥
तत्रनोग्रहभूतेशाडाकिन्योवनदेवता: ॥ पूतनाश्चमहामार्य:कृत्यारक्ष:पिशाचका: ॥४॥
प्रेतभैरवकूष्मांडास्तथैवोग्राश्चमातर: ॥ आपदेशिकलोकाश्चतथाभूचरखेचरा: ॥५॥
यक्षगंधर्वयक्षिण्यश्चेटकोपविषाणिच ॥ चक्रुरग्रहा:सर्वेसहजाब्रह्मराक्षसा: ॥६॥
व्याघ्रसर्पभुजंगास्तुवह्निचोरादयोपिच ॥ येपूर्वजन्मकलुषप्रभवारोगसंचया: ॥७॥
उत्पाताश्चैवयेचान्येदुष्टभूतसमुद्भवा: ॥ नपीडांतत्रकुर्वंतीममाज्ञानान्यथाभवेत्‍ ॥८॥
गृहेतस्यमहालक्ष्मी:कल्पांतासंतिस्तथा ॥ किमत्रबहुनोक्तेनतत्कुलंरक्ष्यतेमया ॥९॥
एतन्ममैतन्माहात्म्यंय:श्रृणोतिद्विजोत्तमा: ॥ यावदक्षरमर्यादातावत्स्वर्गेमहीयते ॥१०॥
एतत्पठतियोमर्त्य:सोश्वमेधफलंलभेत्‍ ॥ य:श्रावयिष्यतिनरोमाहात्म्यमिदमुत्तमम्‍ ॥११॥
सोहमेवनसंदेह:पूज्योवस्त्रैश्चभूषणै: ॥ योस्याप्यक्षरमप्येकंश्रृणोत्यन्यमुखादपि ॥१२॥
सोचिरेणैवकालेनममयातिसलोकताम्‍ ॥ एतन्ममैतन्माहात्म्यंय:पठेत्प्रयतोनर: ॥१३॥
सोचिरेणैवकालेनलभतेवांछितंफलम्‍ ॥ अष्टम्यांचचतुर्दश्यांनवम्यांचविधूदये ॥१४॥
शिवरात्र्यांतथाचंपाषष्ठयांय:प्रयतोनर: ॥ पठतेश्रृणुतेवापितत्फलंप्रोच्यतेकथम्‍ ॥१५॥
त्रिंशत्कोटयोपियेदेवास्त्वाधिकायेऽपिसर्वश: ॥ ममशासनत:सर्वेतस्यकिंकरतामियु: ॥१६॥
नानेनसदृशोययज्ञोनानेनसदृशोमनु: ॥ नानेनसदृशंपुण्यंनानेनसदृशीगति: ॥१७॥
बहुनात्रकिमुक्तेनजपयज्ञव्रतानिच ॥ तीर्थदानतपोधर्मदेवतायतनानिच ॥१८॥
वापीकूपतडागानियेचान्येधर्मसंचया: ॥ नार्हंतिश्रवणाच्चास्यसर्वेसाहस्त्रिकींतनूम्‍ ॥१९॥
दंभेनकपटेनापिबलाद्वापिप्रसंगत: ॥ य:श्रृणोतिजपेत्सोपिममवल्लभतामियात्‍ ॥२०॥
नमे प्रियस्तथास्वामीनमेलंबोदर:प्रिय: ॥ नतथाप्रीयतेगौरीयथाश्रोतास्यमानव: ॥२१॥
किंतेनजातेनसुतेनसर्वथायोभक्तिमान्योमयिसर्वभावै: ॥ दहाम्यहंपातकराशिसंचयंमद्‍द्रोहकारीनहिविंदतेसुखम्‍ ॥२२॥
अस्यस्त्रोत्रस्यमाहात्म्यंश्रुतस्यपठितस्य ॥ शेषोप्यनंतवदनैर्वक्तुंपारंनयास्यति ॥२३॥
दीर्घायुरत्रब्रह्मापिचतुर्वदनपंकजै: ॥ नवक्तुंपारमायातिमाहात्म्यश्रवणस्यच ॥२४॥
तस्मात्किमत्रबहुनायोमद्भक्त:सदानर: ॥ सोहमेवनसंदेहोममैतद्वचनंयथा ॥२५॥
सनत्कुमार उवाच ॥
एवमुक्त्वातुमल्लारिस्तान्सर्वान्विसर्जच ॥ तेपिप्रह्यष्टमनस:स्वस्थानंचसमाययु: ॥२६॥
अष्टाशीतिसहस्त्राणितस्मात्पूर्वंकलौयुगे ॥ पक्षपातेनविप्राणामगात्कैलासभूपति: ॥२७॥
सतत्रभुक्तिंमुक्तिंचकलौसिद्धिंप्रयच्छति ॥ तस्मात्कलौयुगेनान्य: प्रभावोविद्यतेसुरा: ॥२८॥
श्रीशिव उवाच ॥
एवमुक्त्वातुविप्रर्षिर्मल्लारिंमनसार्चयत्‍ ॥ ऋषयोपिमहात्मानंतंप्रणम्यप्रतुष्टुवु: ॥२९॥
ऋषय ऊचु: ॥
महर्षेदु:खपंकस्थावयमुद्धारितास्त्वया ॥ श्रुत्वामल्लारिमाहात्म्यंहर्षश्चेतसिजायते ॥३०॥
ततोधिकोस्तिकोदेवोदेवदेवान्महेश्वरात्‍ ॥ यस्यवेदानचत्वारोरुपंविंदंतितत्वत: ॥३१॥
अत:कलौयुगेघोरेभयंकस्यास्तिनोमुने ॥ किंचात्रबहुनोक्तेनजीवादानंत्वयाकृतम्‍ ॥३२॥
श्रीशिव उवाच ॥
एवंस्तुत्वा महात्मानंतंविप्रंमुनिपुंगवा: ॥ स्वाश्रमानाययु:सर्वेजपयज्ञमहोत्सवा: ॥३३॥
तस्मात्पार्वतितत्राहंकलौसिद्धिप्रदोनृणाम्‍ ॥ तत्क्षेत्रंतीर्थमप्येकंभुक्तिमुक्तिफलप्रदम्‍ ॥३४॥
अधिष्ठितंमयादेवित्वयाचकृपयानृणाम्‍ ॥ येनकेनापिभावेनयद्यदिच्छंतिमानवा: ॥३५॥
तत्तत्सर्वमवाप्नोतिनात्रकार्याविचारणा ॥ तस्मात्सर्वप्रकारेणसर्वभावेनसर्वदा ॥३६॥
अहमेवबुधै:सेव्योनान्य:कश्चनविद्यते ॥ यद्गुह्यंपरमंदेविभक्त्यातवरानने ॥३७॥
प्रेम्णासंप्रोक्तमेतस्मात्किमन्यच्छ्रोतुमिच्छसि ॥ कस्मिंश्चिच्चनदातव्यंश्रद्धाहीनेकदाचन ॥३८॥
॥ इति श्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्येश्रीमल्लारिप्रसादवाक्यंनामद्वाविंशतितमो‍ऽध्याय: ॥२२॥
॥ श्रीम्हालसापतिमार्तंडार्पणमस्तु ॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP