श्री मल्हारी माहात्म्य - अध्याय २१ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


ऋषय ऊचु: ॥
ब्रह्मपुत्रत्वयाख्यातंतीर्थानांवर्णनंशुभम्‍ ॥ तेनतृप्तावयंनूनंत्वत्प्रसादान्महामुने ॥१॥            
कलसौसिद्धिप्रदंनृणांमल्लारे:पूजनात्फलम्‍ ॥ इच्छाम:सर्वथाश्रोतुंयद्गुह्यंभुवनत्रये ॥२॥
सनत्कुमार उवाच ॥
कथयामिससमासेनरहस्यंपारमेश्वरम्‍ ॥ पूजनस्यफलंविप्रा:श्रवणात्सर्वकामदम्‍ ॥३॥
येकुर्वंतिसदाभक्तिंमल्लारेस्तेजना:प्रिया: ॥ मल्लारिणाशिवेनोक्ताभक्तिरष्टविधायथा ॥४॥
श्रीमल्लारिरुवाच ॥ भक्ति:प्रीति:कथाकांक्षाममध्यानंतथाजप: ॥ पूजानुमोदनंस्तोत्रमावेशेनोपजीवनम्‍ ॥५॥
भक्तिरष्टविधानचैषायस्यांम्लेंछोपिवर्तते ॥ सविप्रेंद्रोमुनि:श्रीमान्सयति:सचपंडित: ॥६॥
समुक्त:सर्वपापेभ्योशिवलोकेमहीयते ॥ ग्रहभूतपिशाचोग्राडाकिन्य:पूतनादय: ॥७॥
चोरा:सर्पागजाव्याघ्रानपीडांतस्यकुर्वते ॥ राजोनोमित्रतांयांतिवादिनोमूकतामपि ॥८॥
आपद:शत्रवोरोगाश्चेटकोपविषाणिच ॥ अभिचारा:कुयंत्राणिनस्पृशंतिचतंनरम्‍ ॥९॥
नमेप्रियश्चतुर्वेदीविप्रोविद्याविशारद: ॥ याज्ञिक:श्रोत्रियोवान्योऽवतारस्यास्यपूजक: ॥१०॥
प्रियोमेसर्वदायस्तुमद्भक्त:श्वपचोपिवा ॥ तस्मैदेयंततोग्राह्यंसचपूज्योयथाह्यहम्‍ ॥११॥
योमांसर्वगतंपश्येत्सर्वंचमयिसंस्थितम्‍ ॥ तस्याहंनित्यमात्मस्थस्तरंगै:सलिलंयथा ॥१२॥
इतिभक्ति:समासेनकथितामुनिसत्तमा: ॥ इदानींसविशेषेयंभक्ति:सम्यक्‍निगद्यते ॥१३॥
आचार्यंचसमभ्यर्च्यसर्वस्वेनकथितामुनिसत्तमा: ॥ इदानींसविशेषयंभक्ति:सम्यक्‍निगद्यते ॥१३॥
लब्ध्वातस्यमुखांभोजान्मल्लारेर्मंत्रमुत्तमम्‍ ॥ न्यासपूजाविधिंसर्वंध्यानंमानसपूजनम्‍ ॥१४॥
योजपेत्तंमनुंधीमान्ध्यानपूर्वंसुभक्तित: ॥ लभतेतत्फलंभक्ते:सदाचार:शुचिर्नर: ॥१६॥
शुचौपूजागृहेरम्येधौतेवागोमयांकिते ॥ धौतांशुकवितानेथपुष्पमालोपशोभिते ॥१७॥
स्वर्णस्यरंजितामूर्तिरुत्तमाकामदानृणाम्‍ ॥ तदभावेतुरौप्यस्यताम्रस्यैवापिदारुजा ॥१८॥
शिलापृथ्वीमयीवापिप्रतिष्ठाविधिपूर्वकम्‍ ॥ त्रिशूलंडमरूंखड्गंपानपात्रधरांशुभाम्‍ ॥१९॥
युक्तांचगंगाह्यालस्यासर्वालंकारशोभिताम्‍ ॥ वस्त्राद्यलंकृतांतांचमनसावापिचिंतिताम्‍ ॥२०॥
माहात्म्यपुस्तकंचैतदथवास्थापयेत्सुधी: ॥ सौवर्णेराजतेपीठेताम्रजेदारुजेऽथवा ॥२१॥
सुवस्त्रांतरितेतस्मिन्संस्थाप्यार्घ्यंपुरस्तत: ॥ कर्पूरचंदनाद्यैस्तदापूर्यमनुपूर्वकम्‍ ॥२२॥
तदंबुबिंदुसंसर्गिकुसुमाद्यै:समर्चयेत्‍ ॥ मल्लारिंभावसंयुक्त:श्रृणुध्वंतत्फलंद्विजा: ॥२३॥
पार्यातकस्यकुसुमैर्मल्लारिंपूजयेत्तुय: ॥ सयातींद्रपदंशक्रोब्रह्मत्वमधियच्छति ॥२४॥
अर्चयेदंबुजै:शुभ्रैर्नीलरक्तैर्मणिद्विषम्‍ ॥ कल्पलक्षंवसेत्स्वर्गंसशक्रसमतांगत: ॥२५॥
शंखवर्णाशोणवर्णास्वर्णवर्णाचमालती ॥ अर्चयेत्कुसुमैस्तस्यामल्लारिंदेवभूपतिम्‍ ॥२६॥
आब्रह्मकल्पंलभतेस्वस्थितिंशिवसन्निधौ ॥ इहलोकेशुभान्कामान्कमलालंकृतोनर: ॥२७॥
कृष्णरक्तै:सितै:पीतै:शतपत्रैर्यजोच्छिवम्‍ ॥ पार्यातकसमंतस्यफलंपूर्णमनोरथम्‍ ॥२८॥
हेम्न:पुष्पाणिय:कृत्वाकलधौतस्यवापुन: ॥ मैरालमर्चयेद्देवंपार्यातकफलंलभेत्‍ ॥२९॥
चांपेयैर्बकुलै:कुंदै:पुन्नागै:सुरपर्णजै: ॥ पाटलैर्मल्लिकाजातै:किंशुकैर्नागकेसरै: ॥३०॥
मल्लारिमर्चयेद्यस्तुरुद्रलोकेमहीयते ॥ अवाप्यभोगानखिलान्कीर्तिदिग्वलयांकिताम्‍ ॥३१॥
कदंबै:क्षेत्रकौसुंभैरेलैरेवतिकाभवै: ॥ मल्लारिंभावयेत्पुष्पै:शिवभृत्य:प्रियोभवेत्‍ ॥३२॥
चारुवर्णै:कर्णिकारैरशोकतरुसंभवै: ॥ कांचनारस्यकुसुमै:करवीरै:सितासितै: ॥३३॥
मल्लद्विषंपूजयेद्य:कलिदोषैर्नबाध्यते ॥ प्राप्नोतिविविधान्‍ भोगन्नुद्रलोकेमहीयते ॥३४॥
अर्कमंदारकनकसिंधुवारसमुद्भवै: ॥ जपाबंधूकसिंदूरकर्णिकागिरिमल्लकै: ॥३५॥
पुष्पै:संपूजयेद्देवंसयातिपरमांगतिम्‍ ॥ लक्षमेकंतुशरदांवसेद्रुदस्यसन्निधौ ॥३६॥
रुद्राह्वयसमाहूतैरागस्त्यैश्रुतवृक्षजै: ॥ अर्चयेत्पार्वतीशंय:शतपत्रफलंलभेत्‍ ॥३७॥
पाच्यासमर्चयेच्छंभुंकृष्णोह्शीरेणवापुन: ॥ मल्लारे:प्रेमपात्रत्वंमांगल्यंसव्रजेद्धनी ॥३८॥
नागवल्लीदलै:शुभ्रै:कृष्णैर्वापूजयेद्विभुम्‍ ॥ सयातिनागलोकस्यसाम्यंमल्लारिशासनात्‍ ॥३९॥
सुकोमलश्चचूताग्रैर्जंब्वग्रैर्नीललोहितै: ॥ येपूजयंतिमल्लारिंसर्वलोकेप्रपूजिता: ॥४०॥
सुरुपा:सुभगाधन्यास्तेभवंतिशतायुष: ॥ मंजुलावाग्विलासेनस्वात्मज्ञानैकतत्परा: ॥४१॥
बिल्वपत्रैश्चराजानोभूमौतेस्वर्गसन्निभा: ॥ गंगापत्रीद्रोणपुष्पीसुरपर्णीमरुब्दकै: ॥४२॥
बर्बरीतुलसीभिश्चपूजितोमल्लसूदन: ॥ यैस्तेवसंतिकैलासेकल्पकोटिशतानिच ॥४३॥
दूर्वापामार्गजातीभि:परितुष्ट:सदाशिव: ॥ आयुरारोग्यमैश्वर्यंनृणांदत्तेनसंशय: ॥४४॥
चैत्रशुक्लचतुर्दश्यामितरस्मिन्दिनेथवा ॥ मल्लारिंस्वमतेनैवपूजयेत्सुमहोत्सवम्‍ ॥४५॥
सयातिभोगानखिलान्परत्रेचपरांगतिम्‍ ॥ अरिंदमयतेश्रीमानित्याहभगवाञ्छिव: ॥४६॥
पूजयेत्तंदुलैर्द्धूतैरजनीचूर्णरंजैतै: ॥ मुखस्तंभंकरोत्येवशूद्राणांवादिनामसौ ॥४७॥
धूपंदीपंचनैवेद्यंखाद्यंपानंपशुंतथा ॥ तांबूलंचसकर्पूरंचंदनंमृगनाभिजम्‍ ॥४८॥
वस्त्रालंकाररत्नानिनार्य:कुसुममुत्तमम्‍ ॥ अश्ववित्तानुसारेणसुवर्णंचामरादिकम्‍ ॥४९॥
गीतंवाद्यंप्रेक्षणीयंजयघंटासमन्वितम्‍ ॥ अन्यांश्चविविधान्भोगान्येर्पयंतिपरमेश्वरम्‍ ॥५०॥
मल्लारौतेनराश्चाष्टभागान्यांतिकलौभुवि ॥ यद्यच्चितेचिन्तयंतिप्राप्नुवंत्यखिलंचतत्‍ ॥५१॥
सर्वोपभोग्याकमलारत्नालंकारयोषित: ॥ वाजिन:कुंजरास्तुंगामल्लारै:पूजनात्फलम्‍ ॥५२॥
वसंतेकेलिलीलाभिरुपचारैर्यथाविधि ॥ चैत्रशुक्लतृतीयादिमासमेकंमहोत्सवे ॥५३॥
पूजयन्ह्यालसाकांतंमल्लारिंदेवभूपतिम्‍ ॥ सुमुखाकामिनीहस्तचामरैर्वीजित:क्षितौ ॥५४॥
कंदर्पमूर्तिर्भवतिराजतुल्यप्रतापवान्‍ ॥ सेवंतेसिद्धगंधर्वायक्षविद्याधरास्तथा ॥५५॥
रंभातिलोत्तमामुख्यास्तंकैलासेनरोत्तमम्‍ ॥ समल्लारिप्रसादेनशिवस्यानुचरोभवेत्‍ ॥५६॥
आषाढेश्रावणेवापिपूजयेद्य:पवित्रकै: ॥ दिनमेकंतुचासाद्यपवित्रोजायतेनर: ॥५७॥
सप्तजन्मकृतंपापंविलयंयातितस्यवै ॥ लभतेपरमांभक्तिंश्रीमन्मल्लारिशासनात्‍ ॥५८॥
महानवम्यांमल्लारेर्देव्या:प्रीतिपुर:सरम्‍ ॥ श्रृणोतिकलहंयस्तुकुरुतेपूजनंद्वयो: ॥५९॥
नारीणांप्रेमपात्रंस्यान्नारीतुसुभगाभवेत्‍ ॥ मोक्षार्थीलभतेमोक्षमन्यथास्वर्गमाप्नुयात्‍ ॥६०॥
मार्गादिदिवसान्यावदेवृद्धयाद्विजातिकान्‍ ॥ आषष्टिभोजयेद्विप्रान्बहून्वावैभवेच्छया ॥
लक्ष्मीस्तस्यकुलेगेहेसोल्लासंनंदतेध्रुवम्‍ ॥६१॥
यात्रांमल्लारिदेवस्यमार्गंषष्ठयादिपर्वसु ॥ कुर्वंतितेषांयज्ञस्यस्यु:फलानिपदेपदे ॥६२॥
यद्वित्तंव्ययमाप्नोतिमार्गेतस्मिंस्तदक्षयम्‍ ॥ सुधारुपेणलभतेपुमान्स्वर्गेनसंशय: ॥६३॥
येमल्लारिंसमुद्दिश्यसुवर्णंगोतुरंगमान्‍ ॥ वस्त्रालंकृतधान्यानिवित्तंरत्नानिशक्तित: ॥६४॥
रवेर्दिनेप्रयच्छंतितेषांसन्निहित:शिव: ॥ यज्ञकोटिफलंपूर्णंजायतेनात्रसंशय: ॥६५॥
उपोष्यशनिवारंतुमल्लारिंपूजयंतिये ॥ पूर्णकामा:सलक्ष्मीकानरा:सद्योभवंतिते ॥६६॥
विघ्नानिनाशमायांतितेषांनृणांमहांतिच ॥ एकभुक्तंरवेर्वारेकदाचित्कुरुतेनर: ॥६७॥
मल्लारे:प्रियभक्तोसौलभतेसुमनोरथान्‍ ॥ अन्नदानंप्रकुर्वंतिमल्लारिप्रीतयेनरा: ॥
सिक्थमात्राणियावंतितावद्वर्षाणिभुजंते ॥६८॥
पीयूषंनित्यसेवंतेस्वर्गेशक्रस्यसन्निधौ ॥ मल्लस्यहंतु:प्रीत्यैयेकुंमाक्षपूर्वकम्‍ ॥६९॥
तांबूलदानंकुर्वंतिदेवस्तेषांसमीपग: ॥ प्रांगणेपरमेशस्यहरिद्राचूर्णसंभवा: ॥७०॥
प्राप्नुवंतिमहाभोगाञ्छिवलोकेसनातनान्‍ ॥ इहलोकेपिविविधान्सर्वाश्चर्यकराञ्छुभान्‍ ॥७२॥
ह्यालसाकांतयो:पूजांय:कुर्यात्ससुखीभवेत्‍ ॥ संदेहोनात्रकर्तव्योमल्लारेर्वचनाध्र्दुवम्‍ ॥७३॥
इतिश्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्येशिवपूजाविधिनिरुपणंनामएकविंशतितमोऽध्याय: ॥२१॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP