श्री मल्हारी माहात्म्य - अध्याय १८ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
अथसप्तसमाहूयपुत्राधर्मस्यतान्मुनीन्‍ ॥ सन्मानपूर्वमानंदंबभाषेचंद्रशेखर: ॥१॥
निहतोसौमहादैत्य:शत्रुर्मदबलोत्कट: ॥ लीलयानिजयेदानींसेवध्वंसुखमीप्सितम्‍ ॥२॥
महाप्रसादैत्युक्त्वाप्राणिपत्यमशेश्वरम्‍ ॥ शिवंविज्ञापयामासुर्भवितव्यंस्वयंभुव: ॥३॥
देवेनश्रीमताचात्ररक्षार्थन्न:कृपाकृता ॥ कलिकालकृतैर्दोषै:पीडितानांसुखायच ॥४॥
तथास्त्वतिप्रतिज्ञायनिजशक्तयायुत:शिव: ॥ लिंगद्वयमभूत्तत्रचंचत्कल्पोतरोरध: ॥५॥
मार्गशीर्शामलेपक्षेषष्ठयांवारेंशुमालिन: ॥ शततारागतेचन्द्रेलिंगंस्यादृष्टिगोचरम्‍ ॥६॥
आगता:सुदिनेतस्मिनयात्रार्थंत्रिदशात्सुरा: ॥ सकलत्रा:सपुत्राश्चमुनय:सकुटुंबका: ॥७॥
नागांगनायुता: सर्पा:सिद्धा:स्वतरुणीयुता: ॥ गंधर्वा:किन्नरायक्षा:स्वर्वेश्यामेनदादय: ॥८॥
तत्रप्रेमपुरंजातंराजधानीमणिद्विष: ॥ सर्वासांवर्णजातीनांध्यानगम्यासुरै:कृता ॥९॥
मूर्तिर्महीमयीशंभोर्यथामार्तंडभैरवी ॥ अश्वेनसादिनापार्श्ववर्तिनामणिनायुता ॥१०॥
म:शंभुरश्चविष्णुश्चताविलायांयदास्थितौ ॥ तदामेलापदंजातंतामारातीतिविग्रहात्‍ ॥११॥
मैलारैतिमल्लारेर्नामधेयमभूत्तदा ॥ सावर्ण्यंरलयो:प्रोक्तंमैरालैतितेनवा ॥१२॥
तस्मैमैरालदेवायनमैत्यवदन्सुरा: ॥ अभ्यर्च्यपार्थिवंदेवंपुष्पैर्नंदनसंभवै: ॥१३॥
धूपैर्दीपैश्चतांबूलै:पशुभि:पात्रपूरणै: ॥ लेह्यचोष्योपहारैश्चगीतैर्नृत्यैर्मनोहरै: ॥१४॥
भक्ष्यै:खाद्यैर्दर्पर्णस्यदर्शनैश्चामरैरपि ॥ चंद्रकस्तूरिकालेपैर्हरिद्राचूर्णचंदनै: ॥१५॥
सिंदूरपुरै:पाच्याचकृष्णशीरै:सुतंडुलै: ॥ मयूरचामरव्रातैस्तरुणीनांमहोत्सवै: ॥१६॥
संतोष्यतुष्टुवुर्देवामलारिंमुनयोपिच ॥
देवा ऊचु: ॥
जयदेवजगन्नाथजयखंडेंदुशेखर ॥ जयगंगाजटाजूटजयविश्वैकपालक ॥१७॥
जयमल्लमहादैत्यसैन्यदेहविमर्दन ॥ जयलोलमहाखड्गजयपात्रोल्लसत्कर ॥१८॥
जयश्रीह्मालसाकांतत्रिशूलह्धरमल्लहन्‍ ॥ जयप्रतापविस्तारिञ्जयत्वंमणिसूदन ॥१९॥
जयप्रेतासनाधीशजयमार्तंडभैरव ॥ जयत्रिपुरविच्छेदजयमल्लासुरांतक ॥२०॥
नम:संगरवीरायनमोरुद्रायशूलिने ॥ अंधकध्वंसिनेतुभ्यंनमोवागीश्वरायते ॥२१॥
निहंत्रेमल्लदैत्यस्यभर्त्रेविश्वरुस्यतेनम: ॥ सुरार्चितांघ्रयेनित्यंनम:कंदर्पमर्दिने ॥२२॥
नमोमल्लारिदेवायमैरालायनमोनम: ॥ कलिदोषविनाशायनमोभक्तप्रियायच ॥२३॥
नम:कारुण्यपूर्णायनम:संहारकेलये ॥ नम:कनकगौरायनमश्चांपेयरोचिषे ॥२४॥
मृन्मयोपिचमल्लारेश्चेतनात्माभवत्तदा ॥ उवाचसमुनीन्देवान्वृणुध्वमितिसत्वरम्‍ ॥२५॥
देवा: ऊचु: ॥ देवेनश्रीमतासर्वंकृतंविश्वस्ययद्धितम्‍ ॥ उत्तीर्णोवसुधामारोमल्लदैत्यचमूकृत: ॥२६॥
तथापिदेवकर्तव्यंयेषांचेतसिवर्तसे ॥ गेहेषुतेषामतुलाकमलात्यागभोगदा ॥२७॥
बहव:पशव:पुत्रास्तुरंगा:सुखमीप्सितम्‍ ॥ राज्ञांनिष्कंटकंराज्यंवाजिकुंजरसंकुलम्‍ ॥२८॥
कोशदेशपरीवारललनारत्नसुंदरम्‍ ॥ सौभाग्यंयोषितांभूरिसौख्यंपुत्रा:शतायुष: ॥२९॥
नित्यंभूपालमान्यत्वंसर्वदाविजयोरणे ॥ विवादेवादिनांतेषांविपरीतार्थवादिनाम्‍ ॥३०॥
ब्रह्मांडखंडविस्तारियशोभूयात्समुज्ज्वलम्‍ ॥ अंतेमोक्षपदंदेहिपाहिनोमल्लमर्दन ॥३१॥
शतानिसप्तश्लोकानांमाहात्म्यंतवशंकर ॥ नित्यंपठंतिमल्लारेतेषांत्वंवरदोभव ॥३२॥
लिखितंपुस्तकंचैतत्पूजयंतिनिरंतरम्‍ ॥ सुखंधान्यंधनंस्वर्गंयशोभाग्यंजयोदय: ॥३३॥
तेषांभवंतुमल्लारेपुत्राविद्याविशारदा: ॥ अरय:संक्षयंयांतुगृहंनन्दतुसर्वदा ॥३४॥
पिशाचाद्याडाकिन्योयक्षराक्षसा: ॥ तत्रबाधानकुर्वंतुसर्पाद्या:क्रूरजातय: ॥३५॥
स्थावरंजंगमंचापिकृत्रिमंचापियद्विषम्‍ ॥ मंत्रयंत्राभिचाराद्यास्तत्रकुंठीभवंत्विति ॥३६॥
श्रीमन्मल्लारिरुवाच ॥ इदानींप्रार्थितंदेवायुष्माभिर्मुनिभिश्चयत्‍ ॥ सर्वमस्तुमनुष्याणांसर्वदामदनुग्रहात्‍ ॥३७॥
इतिश्रीब्रह्मांडपुराणेसुरर्षिवरप्रदानंनामाष्टादशोऽध्याय: ॥१८॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP