श्री मल्हारी माहात्म्य - अध्याय १७ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
जीवशेषोरणेदैत्य:परेशकृपयावृत: ॥ स्तोत्रंचकारमल्लारे: श्रृणुध्वंतद्द्विजोत्तमा: ॥१॥
मल्लासुर उवाच ॥
पपोहंपापकर्माहंपापात्मपापसंभव: ॥ मग्नंदुर्मतिपंकाब्धौमांसमुद्धरशंकर ॥२॥
जीवा:स्वतंत्रा:कर्तृत्वेनैवशंभोभवंत्यपि ॥ त्वंसूत्रधार: सर्वेषांकर्मणीशशुभाशुभे ॥३॥
त्वंसृष्टिकर्ताजगतांत्वयासर्वमिदंततम्‍ ॥ तस्माद्दैत्याविभिन्ना:किंत्वंजानासिपरेशतत्‍ ॥४॥
बुद्धिरुपस्त्वमेवेशयथानुदसिलीलया ॥ तथाचराचरंकार्येजगदेत्प्रवर्तते ॥५॥
योदेव:सर्वभूतेषुबुद्धिरुपेणवर्तते ॥ नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनम: ॥६॥
योदेव:सर्वभूतेषुमोहरुपेणवर्तते ॥ नमस्तस्मै० ॥७॥
योदेव: सर्वभूतेषुशमरुपेणवर्तते ॥ नमस्तस्मै० ॥८॥
योदेव:सर्वभूतेषुकामरुपेणवर्तते ॥ नमस्तस्मै० ॥९॥
योदेव:सर्वभूतेषुभ्रमरुपेणवर्तते ॥ नमस्तस्मै० ॥१०॥
योदेव:सर्वभूतेषुधर्मरुपेणवर्तते ॥ नमस्त० ॥११॥
योदेव:सर्वभूतेषुहर्षरुपेणवर्तते ॥ नमस्त० ॥१२॥
योदेव:सर्वभूतेषु्क्रोधरुपेणवर्तते ॥ नमस्त० ॥१३॥
योदेव:सर्वभूतेषुमदरुपेणवर्तते ॥ नमस्त० ॥१४॥
योदेव:सर्वभूतेषुदंभरुपेणवर्तते ॥ नमस्त० ॥१५॥
योदेव:सर्वभूतेषुअहंरुपेणवर्तते ॥ नमस्त० ॥१६॥
योदेव:सर्वभूतेषुआत्मरुपेणवर्तते ॥ नमस्त० ॥१७॥
योदेव:सर्वभूतेषुवीररुपेणवर्तते ॥ नमस्तु० ॥१८॥
योदेव:सर्वभूतेषुक्रियारुपेणवर्तते ॥ नमस्तु० ॥१९॥
योदेव:सर्वभूतेषुशक्तिरुपेणवर्तते ॥ नमस्तु० ॥२०॥
योदेव:सर्वभूतेषुशौर्यरुपेणवर्तते ॥ नमस्तु० ॥२१॥
योदेव:सर्वभूतेषुमृत्युरुपेणवर्तते ॥ नमस्तु० ॥२२॥
योदेव:सर्वभूतेषुज्ञानरुपेणवर्तते ॥ नमस्तु० ॥२३॥
योदेव:सर्वभूतेषुलोभरुपेणवर्तते ॥ नमस्तु० ॥२४॥
योदेव:सर्वभूतेषुविद्यारुपेणवर्तते ॥ नमस्तु० ॥२५॥
योदेव:सर्वभूतेषुविक्षुधारुपेणवर्तते ॥ नमस्तु० ॥२६॥
योदेव:सर्वभूतेषुविनिद्रारुपेणवर्तते ॥ नमस्तु० ॥२७॥
योदेव:सर्वभूतेषुभक्तिरुपेणवर्तते ॥ नमस्तु० ॥२८॥
नम:कारुण्यरुपायनम: संहारहेतवे ॥ नम:प्रपंचविदुषेप्रपंचरहितायते ॥२९॥
नमस्तेविष्णुरुपायशिवरुपायतेनम: ॥ नम:परमहंसायनमश्चिन्मात्ररुपिणे ॥३०॥
नम:सूक्ष्मायभव्यास्थूलरुपायतेनम: ॥ नमस्त्रैलोक्यनाथायभैरवायनमोनम: ॥३१॥
भक्तवात्सल्यरुपायनमस्त्रिपुरभेदिने ॥ स्तोत्रेणमल्लदैत्यस्पपरितुष्ट: सदाशिव: ॥३२॥
प्रत्युवाचरणेदेवोवृणीष्वेतिवरंपरम्‍ ॥ मल्लासुर उवाच ॥ देवेंद्रोदासतांनीत:प्रतापेनमहीयसा ॥३३॥
निर्विशंकंसुखंभुक्तमप्राप्यंत्रिशैरपि ॥ परलोकस्यकाचिंतात्वयिवृष्टेपरावरे ॥३४॥
कीतिलोंकेरणेमृत्युर्भवतोजगत:पते ॥ प्रार्थनीयंकिमस्त्यन्यत्तथापिप्रार्थयेशिव ॥३५॥
ममामिधानपूर्वंतेनामभूयात्सुरेश्वर ॥ शिर:प्रेतंचपादाध:स्थातुतेममसर्वदा ॥३६॥
छेदपातादिभक्तायेभवंतुंपर्युपासते ॥ तेषांशीघ्रतरंवांछांयदितुष्टोसिपूरय ॥३७॥
यन्मयाभवत:स्तोत्रंकृतंप्राणप्रयाणके ॥ प्रत्यहंतस्यपाठेननृणासिद्धिप्रदोभव ॥३८॥
नरोगोनचदारिद्र्यंनलोभोनाशुभामति: ॥ नासौख्यंनचमात्सर्यंतेषांभवतुसर्वदा ॥३९॥
सरस्वतीरसमयीवक्त्रेलक्ष्मीर्गृहेषुच ॥ भक्त्युद्रेकेणदेवेशत्वांजना:पर्युपासते ॥४०॥
तेषांत्वंसुलभ:स्वामीप्रसन्न:स्यात्सदाशिव: ॥ श्रीमार्तंडभैरव उवाच ॥
तुष्टोहंतवयुद्धेनभक्त्याचपरिपूर्णया ॥ त्वयायत्प्रार्थितंमल्लतदस्तुममशासनात्‍ ॥४१॥
सनत्कुमार उवाच ॥ मल्लेचविलयंप्राप्तेयुद्धायाजग्मुरुद्धता: ॥ मल्लस्यपुत्रा:पंचैवकुंभ:शूलधरस्तदा ॥४२॥
देवगंधर्वनामासौतथालोहार्गलाभिध: ॥ महाबाहुरितिख्याताभक्तजाइत्युपेक्षिता: ॥४३॥
तथापिप्रोच्छलद्दर्पांस्ताञ्छशापसदाशिव: ॥ यूयमेवंविधामूर्खा:शैलतांव्रजताशुच ॥४४॥
इतिश्रीब्रह्मांडपुराणे०मलासुरकृतासदाशिवस्तुतिर्नामसप्तदशोऽध्याय: ॥१७॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP