मराठी मुख्य सूची|विधी|पूजा विधी|
मङ्गलश्लोकाः मङ्गलं गणनाथाय

मङ्गलश्लोकाः मङ्गलं गणनाथाय

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


मङ्गलं हरसूनवे ।
मङ्गलं विघ्नराजाय
विघ्नहर्त्रेऽस्तु मङ्गलं ॥१॥

यः शिवो नामरूपाभ्यां
या देवी सर्वमङ्गला
तयोः संस्मरणात्पुंसां
सर्वतो जयमङ्गलम् ॥२॥

नित्योत्सवो भवेत्तेषां
नित्यश्री नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान्
मङ्गलायतनो हरिः ॥३॥

कृष्णः करोतु कल्याणं
कंसकुञ्जरकेसरी ।
कालिन्दीजलकल्लोल-कोलाहलकुतूहली ॥४॥

मङ्गलं कोसलेन्द्राय
महनीयगुणाब्धये ।
चक्रवर्तितनूजाय
सार्वभौमाय मङ्गलम् ॥५॥

श्रीरामचन्द्रः श्रितपारिजातः
समस्तकल्याणगुणाभिरामः ।
सीतामुखांभोरुहचञ्चरीकः
निरन्तरं मङ्गलमातनोतु ॥६॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP