संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
महाशास्ता महादेवो महादेवस...

श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम् - महाशास्ता महादेवो महादेवस...

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


महाशास्ता महादेवो महादेवसुतोऽव्ययः
लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥१-८॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः
मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥९-१६॥
लोकाध्यक्षोऽग्रणी श्रीमान् अप्रमेयपराक्रमः
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥१७-२४॥
नानाशास्त्रधरोऽनर्घः नानाविद्याविशारदः
नानारूपधरो वीरः नानाप्राणिनिषेवितः ॥२५-३०॥
भूतेशः पूजितो भृत्यो भुजंगाभरणोत्तमः
इक्षुधन्वी पुष्पबाणॊ महारूपो महाप्रभुः ॥३१-३८॥
मायादेवीसुतो मान्यो महानीतो महागुणः
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥३९-४६॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः
मेरुशृंगसमासीनो मुनिसंघनिषेवितः ॥४७-५२॥
देवो भद्रो जगन्नाथः गणनाथो गणेश्वरः
महायोगी महामायी महाज्ञानी महाधिपः ॥५३-६१॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः
नागहारो नागेशो व्योमकेशः सनातनः ॥६२-६८॥
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः
लोकाश्रयो गुणाधीशः चतुःषष्टिकलामयः ॥६९-७६॥
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥७७-८२॥
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥८३-९०॥
संसारतापविच्छेत्ता पशुलोकभयंकरः
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥९१-९५॥
सर्वशास्त्रार्थतत्त्वज्ञःनीतिमान् पापभञ्जनः
पुष्कलापूर्णसम्युक्तो परमात्मा सताम्गतिः ॥९६-१०१॥
अनन्तादित्यसंकाशः सुब्रह्मण्यानुजो बली
भक्तानुकंपी देवेशो भगवान् भक्तवत्स्लः ॥१०२-१०८॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP